बालमेलायाः षष्ठे दिने रितु काजल च अजयतां प्रथम पुरस्कारम्
पूर्वी सिंहभूमम्, 19 नवंबरमासः (हि.स.)। स्वर्णरेखाक्षेत्रविकाससमितेः नेचरफाउण्डेशनस्य च तत्वावधानतः बुधवासरस्य दिने आयोजिते चतुर्थबालमेले द्विसहस्रपञ्चविंशत्यधिके वर्षे षष्ठेदिने डिजिटलयुगे बाल्यं सोशलमीडियायाः चिह्नसंकटं इति विषयकयोः भाषणप्रतियोग
भाषण प्रतियोगिता में भाग में विधायक सरयू राय


पूर्वी सिंहभूमम्, 19 नवंबरमासः (हि.स.)।

स्वर्णरेखाक्षेत्रविकाससमितेः नेचरफाउण्डेशनस्य च तत्वावधानतः बुधवासरस्य दिने आयोजिते चतुर्थबालमेले द्विसहस्रपञ्चविंशत्यधिके वर्षे षष्ठेदिने डिजिटलयुगे बाल्यं सोशलमीडियायाः चिह्नसंकटं इति विषयकयोः भाषणप्रतियोगिते संपन्ने। एतयोः प्रतियोगितयोः बालकानाम् अन्तरङ्गमन्थनं जातम् यस्मिन् प्रतिभागिभिः डिजिटलविश्वस्य दुष्प्रभावाः निर्भयतया प्रकाशिताः।

अनेके प्रतिभागिनः अब्रुवन् यत् अद्यतनकाले बालकाः एकाकित्वं तनावम् अवसादं चिड्चिडतां च अनुभवन्ति। क्रीडाक्षेत्रस्य स्थाने मोबाइलउपकरणं प्रविष्टम् येन बालकाः वास्तविकक्रीडाभ्यः दूरवींता प्राप्नुवन्ति। कतिचन वक्तारः अपि अब्रुवन् यत् डिजिटलयुगे पारिवारिकसामाजिकसंबन्धेषु दूरी वर्धिता पूर्वं यत्र बालकाः प्रभातसमये मित्रैः सह क्रीडन्त स्म अधुना तु चैटिङ् वीडियोसंवादे एव सर्वं समयं यापयन्ति।

प्रतिभागिनां मतम् आसीत् यत् डिजिटलजीवनस्य प्रभावेन बालकानां शारीरिकस्वास्थ्यं दुर्बलतां प्राप्नोति स्क्रीनसमयः चत्वारि षट् च घंटासु पर्यवसति। वास्तविकं डिजिटलंत इति द्वे पृथक् जगती इव जाता एतयोः मध्ये बालकाः वर्चुअलजगतः दासतां प्राप्नुवन्ति। केचन बालकाः उक्तवन्तः यत् पुस्तकसंस्कृतेः लोपः मृत्तिकागन्धस्य विस्मरणं क्रीडाक्षेत्रेभ्यः दूरी च महानष्टः अभवत्।

सोशलमीडियाम् इति प्रतिभागिभिः अत्यन्तभयङ्करं निरूपितम्। तेषां मतम् यत् एतत् युवानां व्यक्तित्वविकासं विकृत्य फूहडप्रेमप्रदर्शनस्य दिखावसंस्कृतेः च वृद्धिं करोति। मिथ्याप्रफाइलः साइबरअपराधाः मिथ्याज्ञानं च बालकान् भ्रमयन्ति। बालकैः चेतना प्रदत्ता यत् सोशलमीडियस्य विवेकपूर्णोपयोगः एव सम्यक् मार्गः।

कक्षा नवमदशमसमूहस्य प्रतियोगितायां रितुकुमारी प्रथमस्थानं प्राप्तवती श्रद्धागोसाईं द्वितीयं अभिजीतपाण्डेय तृतीयं स्थानं प्राप्तवान्। कक्षा एकादशद्वादशसमूहस्य प्रतियोगितायां काजलकुमारी प्रथमं स्थानं प्राप्तवती रौशनीकुमारी द्वितीयं लक्ष्मीमहतः तृतीयं स्थानं प्राप्तवती। विजेतारः निवृत्त आईपीएससंजयरञ्जनेन जदयूनेता धर्मेन्द्रतिवारिणा च सम्मानिताः।

---------------

हिन्दुस्थान समाचार