पटना– राजग-विधायकदलस्य महत्वपूर्णसभा अद्य मध्याह्ने त्रिवादने भविष्यति
पटना, 19 नवम्बरमासः(हि.स)। बिहारराज्ये नूतनसर्वकारगठनस्य प्रक्रियाः तीव्राः जाताः। राष्ट्रियजनतान्त्रिकगठने (राजग) विधायकदलस्य महत्वपूर्णसभा अद्य त्रिवादने विधानसभायाः विस्तारितभवने स्थिते केन्द्रसभागारे भविष्यति। अस्यां सभायां सर्वसम्मतेन नीतीशकुम
गांधी मैदान का निरीक्षण करते मुख्यमंत्री नीतीश


पटना, 19 नवम्बरमासः(हि.स)। बिहारराज्ये नूतनसर्वकारगठनस्य प्रक्रियाः तीव्राः जाताः। राष्ट्रियजनतान्त्रिकगठने (राजग) विधायकदलस्य महत्वपूर्णसभा अद्य त्रिवादने विधानसभायाः विस्तारितभवने स्थिते केन्द्रसभागारे भविष्यति। अस्यां सभायां सर्वसम्मतेन नीतीशकुमारः राजग-विधायकदलस्य नेता रूपेण निर्वाचितः भविष्यति इति सम्भाव्यते। तेन सह सर्वकारगठनस्य क्रिया अधिकृतरूपेण अग्रे गमिष्यति। आगामी गुरुवासरे गान्धी-उद्याने भव्यः शपथग्रहणसमारोहः आयोजितः भविष्यति, यत्र नीतीशकुमारः मुख्यमन्त्रिपदस्य शपथं ग्रहीष्यति। तेन सह उपमुख्यमन्त्री सहिताः नूतनमन्त्रिणः अपि शपथं ग्रहिष्यन्ति।

राजग-सभायाः पूर्वं प्रातः एकादशवादने मुख्यमन्त्रीनिवासे जदयू-विधायकदलस्य सभा भविष्यति, यस्याम् दलस्य नेताचयनं क्रियते। प्रातः दशवादने भारतीयजनतापक्षस्य विधायकदलस्य सभा अटलसभागारे भविष्यति, यत्र नवनिर्वाचिताः ८९ विधायकाः आह्वाताः सन्ति। भाजपा-विधायकदलस्य नेता-चयनार्थं उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः केन्द्रपर्यवेक्षकः नियुक्तः अस्ति। अर्जुनराममेघवाल: तथा साध्वी निरंजनज्योति: इति द्वौ सहपर्यवेक्षकपदे नियुक्तौ स्तः। उभौ नेतारौ गतरात्रौ एव पटना आगतौ।

नीतीशकुमारः गतसंध्यायां गान्धी- उद्यानम् आगत्य शपथग्रहणसमारोहस्य व्यवस्थां विस्तरेण परीक्षितवान्। नूतनसर्वकार-गठनात् पूर्वं सप्तदशी बिहारविधानसभा बुधवासरे अधिकृतरूपेण भङ्गा भविष्यति। सोमवासरे मन्त्रिमण्डलम् अस्य भङ्गस्य प्रस्तावम् अनुमोदितवान्। ततः अनन्तरं मुख्यमन्त्री नीतीशकुमारः राज्यपालम् आरिफ् मोहम्मद् खानम् उपसृत्य तदर्थं पत्रं समर्पितवान्।

सर्वेषां दलानां सभाः नेतृत्व-चयन-प्रक्रिया च समाप्ते, शपथग्रहणात् पूर्वमेव सर्वकारे सम्मिलिताः ये मन्त्रीविधायकाः भविष्यन्ति तेषां अन्तिमसूची निर्धारितेति। अनुमान्यते यत् अस्मिन् वारे राजग-मन्त्रिणां विभागविभागने नूतनं सन्तुलनं भविष्यति तथा नूतनजनाः अपि मन्त्रिपदे स्थापयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता