क्षीरपाई नगरपालिकायां नेतृत्व परिवर्तने युद्धम्
घाटालम्, 19 नवंबरमासः (हि.स.)।पश्चिममेदिनीपुरजिलायाः क्षीरपायी नगरपालिका इति संस्थायां नूतनाध्यक्षस्य उपाध्यक्षस्य च नियुक्तिं प्रति तृणमूलकाँग्रेस् इति दलस्य अन्तर्गत एव असहमति गाढा भवति। दलीयादेशस्य पालनेन वर्तमानाध्यक्षः उपाध्यक्षश्च स्वस्थानं त
खीरपाई पोरसभा


घाटालम्, 19 नवंबरमासः (हि.स.)।पश्चिममेदिनीपुरजिलायाः क्षीरपायी नगरपालिका इति संस्थायां नूतनाध्यक्षस्य उपाध्यक्षस्य च नियुक्तिं प्रति तृणमूलकाँग्रेस् इति दलस्य अन्तर्गत एव असहमति गाढा भवति। दलीयादेशस्य पालनेन वर्तमानाध्यक्षः उपाध्यक्षश्च स्वस्थानं त्यक्तवन्तौ, परन्तु उत्तराधिकारीनिर्णयप्रक्रियायां आरब्धायां विवादः प्रकटितः।

गतसप्तमे नवम्बरमासदिनाङ्के घाटालम् आगत्य तृणमूलदलस्य घाटालसंगठनात्मकजिलाध्यक्षः अजीतमाइतिः दलीयनिर्देशानुसारं घाटालनगरपालिकायाः उपाध्यक्षं क्षीरपायी नगरपालिकायाः अध्यक्षं उपाध्यक्षं च पदत्यागं कर्तुम् आज्ञापितवान्। आदेशानुसारं सर्वे अधिकारीणः त्वरितं त्यागपत्राणि समर्पितवन्तः। घाटालनगरपालिकायां नूतनः उपाध्यक्षः कर्त्तव्यभारं स्वीकृतवान्, किन्तु क्षीरपायी नगरपालिकायां अवस्था अद्यापि जटिला।

दलेन स्पष्टो निर्देशः दत्तः यत् दशमवार्डस्य पार्षदः विकासदास् अध्यक्षः भविष्यति द्वितीयवार्डस्य पार्षदा पापियापांजाराय उपाध्यक्षस्थाने नियोजनीया चेति। किन्तु सप्ताहव्यतीते अपि उभाभ्यामपि पदभारः स्वीकृतः नास्ति। तस्मात् नगरपालिकायाः दैनिककार्याणि बाधितानि भवन्ति।

नगरपालिका–सूत्राणां वदन्ति यत् प्रस्ताविते अध्यक्षे विकासदासि बहूनां पार्षदानां विरोधः वर्तते। अधिकांशैः पार्षदैः संयुक्तरूपेण जिलाध्यक्षं अजीतमाइतिं प्राप्त्य अध्यक्षपरिवर्तनस्य अपि याचनां कृतमिति आरोपः। अजीतमाइतिः प्रत्युत्तररूपेण उक्तवान् — “क्षीरपायी नगरपालिकायाः किञ्चन पार्षदाः मया सह मिलितवन्तः। मया तेषां प्रति स्पष्टरूपेण उक्तं यत् दलीयनिर्णयः परिवर्तनीयः न। राज्यनेतृत्वस्य निर्देशः एव अंतिमः।” सः अपि उक्तवान् यत् शीघ्रमेव नूतनाध्यक्ष–उपाध्यक्षौ कार्यभारं स्वीकुरुतः, तिथिं राज्यनेतृत्वमेव निर्धास्यति।

अन्यपक्षे अनेकैः पार्षदैः आरोपः कृतः यत् विकासदास् पूर्वं भाजपायाः क्षीरपायीमण्डलसमितेः सदस्यः आसीत्, नगरपालिकानिर्वहणस्य च अनुभवो नास्ति। प्रथमं पार्षदपदं प्राप्तस्य तस्य आचरणं प्रति अपि संशयाः व्यक्ताः।

तत्रैव प्रस्ताविता उपाध्यक्षः पापियापांजाराय उक्तवती यद्“दलेन सिद्धान्तः स्थापितः यत् पदभारः कार्यप्रदर्शनाधारेण निर्धार्यते। मया अत्यधिकं मतानां लाभः कृतः, यं अध्यक्षं नियुक्तुं प्रयत्नः क्रियते सः स्ववार्डे पराजितः। तर्हि मां अध्यक्षपदे न नियुक्त्य तर्कः कः? एतत् नेतृत्वं प्रति अवेदितवती अस्मि। यदि अध्यक्षपदं न भविष्यति तर्हि उपाध्यक्षपदं अपि न स्वीकरोमि।”

निर्वर्तमानाध्यक्षः दुर्गाशङ्करपाणिः अस्मिन् विषये किमपि अभिप्रायं दातुं न इच्छन् उक्तवान् यत् दलं यत् युक्तं मन्यते तत् करिष्यति। प्रस्तावितः अध्यक्षः विकासदास् अपि उक्तवान् — “दलीयनिर्णय एव अंतिमः।”

---------------

हिन्दुस्थान समाचार