Enter your Email Address to subscribe to our newsletters

-छतरपुर जिलायाः चंद्रनगरे पञ्चतारकपथिकाश्रयस्य राजगढ़ पैलेस इत्यस्य करिष्यति शुभारंभम्
भोपालम्, 19 नवंबररमासः (हि.स.)।मुख्यमंत्री डॉ मोहन यादव अद्य बुधवासरदिने छत्रपुरजनपदस्य चन्द्रनगरनगरे पञ्चसितारं होटलं द ओबेरॉय राजगढ् पैलेस इति उद्घाटयिष्यन्ति तथा पन्नाजिलस्य शाहनगरप्रदेशे विभिन्ननिर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति। चन्द्रनगरस्थितस्य अस्य पञ्चसितारस्य लग्जरीहोटेलस्य कारणेन प्रदेशे सह जनपदे पर्यटनस्य प्रोत्साहनं भविष्यति। देशीयैः पर्यटकैः सह अन्तर्राष्ट्रीयपर्यटकाः अपि अस्माकं समृद्धां ऐतिहासिकीं सांस्कृतिकधरोहरं वन्यप्राणि पर्यटनं च प्रति आकर्षिताः भविष्यन्ति।
उल्लेखनीयम् यत् राज्यसरकारया राजगढ् पैलेस इति महतः नवीनीकरणं जीर्णोद्धारश्च कृत्वा तं पञ्चसितारहोटेलरूपेण संचालनार्थं ओबेरॉयसमूहे लीजरूपेण प्रदत्तम्। द ओबेरॉय राजगढ् पैलेस इति होटलं चन्द्रनगरस्य समीपे मानगढ् मनियागढ् इति पर्वतयोः मध्ये हरितपरिसरे अवस्थितम्। बुन्देलराजवंशेन निर्मितं त्रिशतपञ्चाशद्वर्षपुरातनं एतत् महलम् भारतीयस्थापत्यस्य पारम्परिकबुन्देलखण्डविशेषाणां च सुन्दरं संयोगं ददाति।
ओबेरॉयसमूहेन विकसिते राजगढ् पैलेस इति होटले महलनुमा उपाहारगृहं भव्यं बैंक्वेट् हॉल् सहितम् षट्षष्टिः भव्यकक्षाः सुलभाः सन्ति। इदं कॉर्पोरेट् आयोजनेषु डेस्टिनेशन् वेडिंग्स् सामाजिकसमारोहेषु च आदर्शस्थलरूपेण प्रतिष्ठां प्राप्स्यति।
अधुना अस्य दिनस्य अन्येषु कार्यक्रमेषु अनुसारं मुख्यमंत्री डॉ यादव पन्नाजिलस्य पवईविधानसभाक्षेत्रे ग्रामपञ्चायत्शाहनगरस्य खेलपरिसरं आमा इति स्थले आयोजिते हितग्राहीसम्मेले सम्मिलिष्यन्ति। मुख्यमंत्री डॉ यादव अत्र 82.62 कोटीनां मूल्यस्य चतुर्दशानां विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति।
---------------
हिन्दुस्थान समाचार