Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 19 नवंबरमासः (हि.स.)।छत्तीसगढ़सरकारस्य आदिमजातिविकास कृषिविकास कृषककल्याण जैवप्रौद्योगिकी सहयोगिता पशुधनविकास इत्येषां विभागानां मन्त्री रामविचारनेताम् अद्य बुदवारदिने सरगुजाबलरामपुरजिल्योः विविधेषु कार्यक्रमेषु सम्मिलिष्यन्ति।
जारीकृते अधिकृतप्रोटोकॉलानुसारं मन्त्री नेताम् प्रातः अष्टत्रिंशद्वादने रायपुरस्थितस्वनिवसात् निर्गत्य नवचत्वारिंशद्वादने आईसीएआर–एनआईबीएसएम रायपुरम् आगमिष्यन्ति। तत्र प्रथमं ट्री प्लान्टेशन ऐण्ड रिजर्व्ड बायोटिक स्ट्रेस मैनैजमेण्ट इत्यादिषु कृषिविज्ञानाधारितेषु बहुषु गतिविधिषु भागं ग्रहीष्यन्ति। अस्मिन् समये ते कृषकेभ्यः इनपुट् वितरणं, प्रोजेक्ट् रिव्यू अन्यतकनीकीकार्यक्रमाणां च समीक्षां करिष्यन्ति।
अनन्तरं मन्त्री नेताम् एकादशद्विचत्वारिंशद्वादने रायपुरविमानस्थानात् उदग्रविमानमार्गेण बलरामपुरं प्रति प्रस्थास्यन्ति। मध्यान्हे द्वादशविंशत्येकपञ्चद्वादने शंकरगढस्य धंधरीस्थाने नवनिर्मितस्य शासकीयबहुउद्देश्यीयभवनस्य लोकार्पणकार्यक्रमे भागं करिष्यन्ति। ततः द्वादशत्रिंशद्वादने ते कृषककेन्द्रभवनस्य उद्घाटनं पञ्चाशताधिककृषकेभ्यः वर्षाकिस्तवितरणकार्यक्रमं च करिष्यन्ति।
द्विवादनं पञ्चचत्वारिंशद्वादने पर्यन्तं ते जिलस्य कृषकैः स्थानियजनप्रतिनिधिभिः च मिलित्वा विविधविकासकार्याणां समीक्षां करिष्यन्ति। ततो मन्त्री नेताम् त्रिवादनं सरगुजाजिलाय प्रस्थास्यन्ति। सायं चतुर्वादनं त्रिंशद्वादने अम्बिकापुरम् आगत्य स्थानियकार्यक्रमेषु भागं ग्रहीष्यन्ति। निर्धारितकार्यक्रमानुसारं सायं चतुर्वादनं चत्वारिंशद्वादने रायपुरं प्रति प्रतिनिवर्तिष्यन्ति।
अस्य सम्पूर्णस्य भ्रमणस्य निमित्तं सुरक्षा व्यवस्थाः च सुनिश्चितुं प्रशासनं सर्वान् विभागान् आवश्यकनिर्देशान् दत्तवान् अस्ति। कृषि ग्रामीणविकाससंबद्धेषु महत्वपूर्णेषु कार्यक्रमेषु अस्मिन् भ्रमणे अत्यन्तं महत्त्वं मन्यते।
---------------
हिन्दुस्थान समाचार