Enter your Email Address to subscribe to our newsletters

रायपुरम्, 19 नवंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य प्रदेशाध्यक्षः किरणदेवः मुख्यमन्त्रिणा विष्णुदेवसायेन विद्युत्बिलस्य अर्धंशयोजना विषये कृता घोषणां स्वागतपूर्वकं स्वीकृत्य तस्य कृते प्रदेशसरकारं प्रति कृतज्ञतां प्रकाशितवान्। उल्लेखनीयं यत् विधानसभायाः प्राचीनभवने आहूते विशेषसमापनसत्रे देवेन मुख्यमन्त्रिणं साये विद्युत्बिलस्य अर्धंशं विषये राहतप्रदानार्थं निवेदितम् तेनैव साये विधानसभायां एतां घोषणां कृतवान्।
भाजपाप्रदेशाध्यक्षदेवेन उक्तं यत् द्विशतयूनिट्पर्यन्तं विद्युत्खपने अर्धंशबिलस्य घोषणया पञ्चचत्वारिंशलक्षाधिकानि गृहाणि लाभं प्राप्स्यन्ति। छत्तीसगढ़सरकारया प्रदेशवासिभ्यः महती राहताऽदत्ता। नूतनायाः योजनायाः प्रवर्तनानन्तरं द्विशतयूनिट्पर्यन्तं विद्युत्खपयन् उपभोक्तारः साक्षादर्धं बिलं दास्यन्ति।
देवेन विद्युत्बिलस्य अर्धंशस्य विस्ताररूपेण कृता घोषणां प्रदेशस्य मुख्यमन्त्रिणः सायः तस्य सरकारस्य च संवेदनशीलदृष्टिकोणस्य प्रमाणं निगद्य प्रशंसितम्। तथा च उक्तं यत् प्रदेशस्य भाजपासनिर्मिता सरकार जनसमुदायस्य सर्वेषाम् उपभोक्तृजनानां च हितरक्षणे संकल्पबद्धा अस्ति। सायेन कृता एषा घोषणा सर्ववर्गीयविद्युतुपभोक्तृणां कृते लाभदायिनी।
---------------
हिन्दुस्थान समाचार