नेपालस्य उद्यमिनो जोगबनी–कोलकाता एक्सप्रेसयानस्य दैनिक परिचालने एवं समये सुधारस्य याचना
अररिया 19 नवम्बरमासः (हि.स.)। जोगबनीतः कोलकातां प्रति प्रस्थितस्य चितपुर–एक्सप्रेस् इति रेलस्य नियमितपरिचालनं तस्य च समयपरिवर्तनं कर्तुं नेपालदेशस्य उद्यमिनः भारतीयरेलवेअधिकाऱिभ्यः निवेदनं कृतवन्तः। 13159/13160 इत्यस्य जोगबनी–कोलकाता–जोगबनी एक्सप
अररिया फोटो:नंदकिशोर राठी


अररिया फोटो:जोगबनी कोलकाता चितपुर एक्सप्रेस ट्रेन


अररिया 19 नवम्बरमासः (हि.स.)।

जोगबनीतः कोलकातां प्रति प्रस्थितस्य चितपुर–एक्सप्रेस् इति रेलस्य नियमितपरिचालनं तस्य च समयपरिवर्तनं कर्तुं नेपालदेशस्य उद्यमिनः भारतीयरेलवेअधिकाऱिभ्यः निवेदनं कृतवन्तः। 13159/13160 इत्यस्य जोगबनी–कोलकाता–जोगबनी एक्सप्रेस् इत्यस्य दैनन्दिनपरिचालनं समयसुधारशः अपेक्ष्य नेपालस्य उद्योगसंस्थानस्य मोरङ् इति विभागस्य अध्यक्षेन नन्दकिशोरराठीनेन भारतीयरेलवेबोर्डस्य महाप्रबन्धके पत्रं लिखितम्।

महाप्रबन्धके लिखिते तस्मिन् पत्रे निर्दिष्टम् अस्ति यत् वर्तमानकाले एषा रेल् सप्ताहे केवलं त्रिभिः दिनेभ्यः एव धावति, यत् नेपालदेशस्य पूर्वभागस्य बिहारस्य च उत्तरपूर्वभागस्य यात्रिकाणां अत्यधिकानां आवश्यकतानां दृष्ट्या सर्वथा अपर्याप्तम् अस्ति। व्यवसाय–कार्येषु, चिकित्सायाम्, शिक्षायाम्, रोजगारार्थं, पारिवारिकयात्रासु च ये जनाः जोगबनी–कोलकाता मार्गे अधीनाः, तेषां नित्यसेवा न उपलब्धायाम् बहवः क्लेशाः जायन्ते। जोगबनीक्षेत्रात् कोलकातां प्रति दीर्घयात्रायै एषैव रेल् प्रमुखं साधनं वर्तते। सीमितदिनेभ्यः परिचालने लब्धुं टिकट् दुःसाध्यम् भवति, अत्यधिकसौमर्देन च यात्रिकाः बहुशः दुष्प्रसङ्गानाम् अनुभवम् आप्नुवन्ति। अतः एतां एक्सप्रेस् रेलं प्रतिदिनं सञ्चालनीयाम् इति याचनां कृतवन्तः।

पत्रे अस्मिन् अपि निर्दिष्टम् यत् रेलयानस्य वर्तमानप्रस्थानसमयः यात्रिभ्यः अनुकूलः नास्ति। अद्यतने व्यवस्थायां रेल् जोगबनीतः मध्याह्ने 14:50 वादने प्रस्थित्वा कोलकाते रात्रौ 2:35 वादने आगच्छति। एषः समयः विशेषतः वृद्धानां नारीणां परिवारसमेतं यात्रिकाराणां च कृते अनभिमतश्च असुरक्षितशca भवति। अत एव रेल्वे–अधिकारिणाम् समीपे याचनां कृतवन्तः यत् आगमनसमयः प्रातःकाले वा सायंकाले वा अधिकोपयुक्तः निर्धार्येत्, येन यात्रिकाणां सुरक्षा सुविधा च सुनिश्चितुं शक्येत्।

पत्रे इतश्च उक्तम् यत् यदि एते आग्रहाः स्वीकृताः स्युः तर्हि सहस्रशः यात्रिकाणां व्यापारिणां सीमाक्षेत्रस्थजनानां च महान् लाभः भविष्यति। भारत–नेपालयोः सामाजिक–सांस्कृतिक–आर्थिकसम्बन्धाशः अतिव सुदृढाः भविष्यन्ति।

हिन्दुस्थान समाचार