जदयू इत्यनेन नीतीशकुमारः, भाजपा-दलेन सम्राट् चौधरी च विधायक-दलस्य नेता नियुक्तौ
पटना, 19 नवम्बरमासः (हि.स.)। बिहारराज्ये नूतन-सर्वकार-गठनस्य प्रक्रियायाम् अवस्थितायाम् जनता-दल-यूनाइटेड् (जेडीयू) इति दलस्य नवनिर्वाचिताः विधायकाः पुनरपि स्वदलीय-नेतृत्वाय दलस्य राष्ट्रिय-अध्यक्षं नीतीशकुमारं चक्रुः। बुधवासरे मुख्यमन्त्रि-निवासे ज
नीतीश कुमार को विधायक दल का नेता चुने जाने पर संजय झा उनको सम्मानित करते हुए


पटना, 19 नवम्बरमासः (हि.स.)। बिहारराज्ये नूतन-सर्वकार-गठनस्य प्रक्रियायाम् अवस्थितायाम् जनता-दल-यूनाइटेड् (जेडीयू) इति दलस्य नवनिर्वाचिताः विधायकाः पुनरपि स्वदलीय-नेतृत्वाय दलस्य राष्ट्रिय-अध्यक्षं नीतीशकुमारं चक्रुः। बुधवासरे मुख्यमन्त्रि-निवासे जातायां जदयू-विधायक-दल-सभायां सर्वसम्मत्या नीतीशकुमारः विधायक-दलस्य नेता नियुक्तः। भारतीय-जनता-पक्षे (भाजपा) अपि सम्राट् चौधरी सर्वसम्मत्या विधायक-दलस्य नेतारं चकार।

जदयू-सभायां दलस्य सर्वे विधायकाः उपस्थिताः आसन्। सभाकाले एतत् स्पष्टरूपेण प्रकटितं यत् दलं नीतीशकुमारस्य अनुभवम् नेतृत्वं च पूर्णतः विश्वसति। जदयू-वरिष्ठ-नेतारः सभायाः अनन्तरं अवदन् यत् राज्यस्य स्थिर-नेतृत्वस्य आवश्यकता अस्ति, तथा च नीतीशकुमारस्य अधिनायकेनैव बिहारस्य विकासः शीघ्रतरं भवितुम् अर्हति। नीतीशकुमारस्यापि पक्षे इयं सूचना दत्ता यत् ते सत्ता-परिवर्तनं बिहारहिते उपयोगीकरिष्यति, आगामि-मासेषु च नूतन-योजनाः नीतयः च प्रस्तुय विकासस्य नूतनं मार्गचित्रं प्रकाशयिष्यति।

जदयू-दलेन सहितम् भारतीय-जनता-पक्षस्य प्रदेश-कार्यालये अटल-सभागारे बुधवासरे जातायां विधायक-दल-सभायां सम्राट् चौधरी दलीय-नेतृत्वाय सर्वसम्मत्या नियुक्तः। प्रातः 11:30 वादनादारभ्य सभा प्रवृत्ता, यस्यां भाजपा-दलस्य सर्वे 89 नवनिर्वाचित-विधायकाः उपस्थिताः। सभायां भाजपा-विधान-परिषद्-सदस्याः अपि आगतवन्तः।

प्रातःकालादेव सभागार-प्रदेशे विशेषा सुरक्षा-व्यवस्थाः कृताः। पूर्वं विधायकान् पारम्परिक-रीत्या तिलकं कृत्वा गुलाब-पुष्पेण च स्वागतं कृतम्। ततः तेषां उपस्थिति-पञ्जीकरणं कृतं, परिचय-पत्रं धारयित्वा अन्तः प्रवेशः दत्तः। भाजपा-नेतारः निरन्तरं नामावलिं परीक्ष्य निश्चितं कुर्वन्ति स्म यत् सर्वे निर्वाचित-प्रतिनिधयः सभायां सम्मिलिताः स्युः। सभायाः अध्यक्षता भाजपा-प्रदेश-अध्यक्षेन दिलीप-जायसवालेन् कृतम्, बिहार-भाजपा-प्रभारी विनोद-तावडेन च कृतम्। सभायां बहवः केन्द्रीय-नेतारः अपि आसन्, येन स्पष्टं भवति यत् दलं बिहारराज्ये भवितव्य-सर्वकारस्य रूपम्, भविष्यत्-कार्ययोजना च विषये अत्यन्तं गम्भीरम् अस्ति। अस्याः सभायाः कारणात् प्रातःकालादारभ्य एव राजनैतिक-चेष्टाः बहुधा दृष्टाः।

सभायाः संलग्नाः राजकीय-चेष्टाः सायंकाले अधिका तीक्ष्णा जाता। गृहमन्त्री अमितशाहः सायंकाले भाजपा-नेतृभिः सह पृथग्-सभां करिष्यति। अनुमान्यते यत् अस्मिन् सम्मेलने मन्त्रिमण्डल-गठनस्य महत्त्वपूर्णा रूपरेखा चर्चयितुं शक्यते। राजनैतिक-विशेषज्ञानां मतानुसारं मन्त्रि-पदानां विभाजनं विभागानां च आवंटनम् विषये प्रारम्भिकं विचारमन्थनं अस्मिन् एव सम्मेलने सम्भावितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता