श्री सत्य साईं बाबाशताब्दी सार्वभौमिकं प्रेम, शांतिः सेवा इत्येषाम् उत्सवः - प्रधानमंत्री
-निर्धनानां कल्याणाय निर्मिता अस्मदीया सामाजिक सुरक्षा योजनाविषये अंताराष्ट्रिय मंचेषु जायते चर्चा : प्रधानमंत्री पुट्टापर्थी (आंध्र प्रदेशः), 19 नवंबरमासः (हि.सं.) प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे अवदत् यत् श्रीसत्यसाईबाबस्य शततमवर्षोत्सवः के
प्रधानमंत्री नरेन्द्र मोदी बुधवार को पुट्टापर्थी में श्री सत्य साईं बाबा के शताब्दी समारोह को संबोधित करते हुए


-निर्धनानां कल्याणाय निर्मिता अस्मदीया सामाजिक सुरक्षा योजनाविषये अंताराष्ट्रिय मंचेषु जायते चर्चा : प्रधानमंत्री

पुट्टापर्थी (आंध्र प्रदेशः), 19 नवंबरमासः (हि.सं.)

प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे अवदत् यत् श्रीसत्यसाईबाबस्य शततमवर्षोत्सवः केवलं धार्मिकं वा सांस्कृतिकं आयोजनं न भवति, अपि तु सार्वभौमिकस्य प्रेमस्य शान्तेः च सेवाभावस्य च एकं महान् उत्सवः अस्ति। ते अवदन् यत् श्रीसत्यसाईबाबेन स्वजीवने स्वकर्मभिः च वसुधैवकुटुम्बकम् इति भारतीयमीमांसा वैश्विकरूपेण प्रदर्शिता, अद्यापि च तस्याः शिक्षाः कोटिशः जनानां प्रेरणाश्रोतं भवन्ति।

प्रधानमन्त्री श्रीसत्यसाईबाबस्य शताब्दीसमारोहम् अभिभाषमाणाः आसन्। प्रधानमन्त्रिणा बाबायै समर्पितं शतधनकं स्मारकसिक्कं विशेषपञ्जीकाम् च प्रकाशिता। ते अवदन् यत् बाबस्य जीवनं मानवतायै संदेशरूपम् आसीत् यत्र सेवा प्रेम करुणा च सर्वोपरि स्थिताः। पुट्टापर्थी नाम एषा पावनी भूमि पुरातनकालात् एव आध्यात्मिकचेतनायाः केन्द्रं आसीत्, अत्र स्थितिः तेषां कृते भावनापूर्णानुभवः इति।

प्रधानमन्त्री अवदन् यत् समारोहे सम्मिलितेर्भवितुम् पूर्वं तेषां श्रीसत्यसाईबाबस्य समाधौ श्रद्धाञ्जलिः अर्पिता, या तेषां कृते अतिप्रेरणादायिनी अभवत्। ते अवदन् यत् भारतीयसभ्यतायाः मूलानि सेवायां निहितानि सन्ति, एषा भावना अस्माकं धर्मे दर्शने परम्परासु च अन्तर्निविष्टा अस्ति। भक्तिमार्गः ज्ञानमार्गः कर्ममार्गः वा कः अपि मार्गः स्यात्, सर्वे मार्गाः सेवामार्गमेव नयन्ति। अस्य परम्परायाः उदाहरणरूपेण श्रीसत्यसाईबाबेन सर्वजीवनं यापितम्।

प्रधानमन्त्री अवदन् यत् बाबस्य संदेशः केवलम् आश्रमेषु प्रवचनेषु वा न अवस्थितः, किन्तु समाजस्य सर्वेषु अंशेषु दृश्यते। नगरप्रदेशेभ्यः आरभ्य आदिवासीक्षेत्रपर्यन्तम्, शिक्षाक्षेत्रात् आरभ्य स्वास्थ्यसेवापर्यन्तम् इति। बाबस्य अनुयायिनः मानवसेवामेव ईश्वरसेवा इति मन्यन्ते, एषा भावना अद्यापि लाखशः जनान् निःस्वार्थभावेन समाजोपकाराय प्रेरयति। बाबस्य वचनानि स्मारयन् प्रधानमन्त्रिणा अवदत् मदतः सर्वदा कुरुत, कदापि न पीडयत। अल्पवचनं, अधिकं कर्म इति। एषा एव शिक्षा अद्यतनकाले समाजम् ऐक्येन संयोजयितुं महत्ता शक्तिः अस्ति।

प्रधानमन्त्री समारोहे सुकन्यासमृद्धियोजनायाः अन्तर्गतम् बीससहस्रकन्याः नाम्ना नूतनखातानां उद्घाटनस्य विशेषमवलोकनम् अपि अकुर्वन्। दशवर्षपूर्वं केन्द्रीयसरकारेण कन्यायाः शिक्षां सुरक्षितं भविष्यं च दृष्ट्वा एषा योजना आरब्धा। अस्याः योजनायाः अन्तर्गतं कन्येभ्यः सर्वाधिकं अष्टाङ्कानि द्वित्रिंशत् प्रतिशतं व्याजलाभं दत्तम् इति ते अवदन्।

देशे अद्यतनपर्यन्तं चतुःकोटीभ्यः अधिकस्य कन्यानां खातानि उद्घाटितानि, तत्र च साढेत्रिलक्षकोटीरूप्यकाणि उपनिक्षिप्तानि सन्ति इति प्रधानमन्त्रिणा उक्तम्। श्रीसत्यसाईपरिवारस्य बीससहस्रं नूतनखातानाम् उद्घाटनम् एतत् बेटीबचाओ बेटिपढाओ इति अभियानस्य सामाजिकसहयोगस्य दार्ढ्यं दर्शयति।

प्रधानमन्त्री अवदन् यत् गतएकादशवर्षेषु देशे सामाजिकसुरक्षां दृढीकरोतीति कई योजनाः आरब्धाः। वर्षे द्विसहस्रचतुर्दशे केवलं पञ्चविंशतिः कोटीनां जनानामेव सामाजिकसुरक्षायाः लाभः आसीत्, अद्य तु एषा संख्या शतकोटीसमीपम् आगता। गरीबजनकल्याणाय निर्मिताः अस्माकं योजनाः अन्तरराष्ट्रीयमञ्चेषु अपि चर्चिताः भवन्ति। एषा भारतस्य महान् उपलब्धिः इति प्रधानमन्त्रिणा अवदत्।

ते अवदन् यत् सरकारं गरीबानां वञ्चितानां पिछडजनानां च जीवनम् अधिकं सुरक्षितं समादृतं च कर्तुं निरन्तरं कार्यं करोति। उज्ज्वलायोजना आयुष्मानभारतपीएमश्रमीयोगीमानधनयोजना जनधनयोजना च एते योजनाः समाजस्य दुर्बलतमवर्गेभ्यः सुरक्षा कवचं दत्तवन्तः इति।

प्रधानमन्त्री रवाण्डायात्रामपि स्मरन्तः अवदन् यत् भारतदेशेन रवाण्डदेशाय द्विशतं गिरिगवाः दानतः दत्ताः। ततो हि तत्र गिरिंका इति परम्परा प्रवर्तिता, यस्याः अन्तर्गतं प्रथमजा बछिका पार्श्वगृहस्थाय दत्ता भवति। अस्याः परम्परायाः फलरूपेण ग्रामीणकुलानां पोषणं दुग्धोत्पादनम् आयवृद्धिः सामाजिकैकता च वर्धिता। भारतस्य प्रयासानां प्रभावः विश्वस्तरे दृश्यते, भारतस्य छवि अपि उत्तरदायी सहायकदेशस्य इति स्थापितम् इति प्रधानमन्त्रिणा अवदत्।

प्रधानमन्त्री स्वभाषणम् अनुवर्त्य लोकल फोर वोकल इति विषयम् विशेषतया प्रकाशितवन्तः। ते अवदन् यत् स्थानीयउत्पादकानां कारीगराणां उद्यमिनां च प्रोत्साहनं देशं आत्मनिर्भरत्वस्य मार्गे शीघ्रं नयति। श्रीसत्यसाईबाबा अपि स्थानीयसमुदायानां सशक्तीकरणस्य उपदेशकः आसीत्, एषा भावना एव विकसितभारतसंकल्पाय आजि ऊर्जा ददाति।

प्रधानमन्त्री अवदन् यत् देशवासिनां स्थानीयवस्तूनां ग्रहणेन न केवलं आर्थिकदृढता वर्धते अपि तु संस्कृतिः परम्पराः च संरक्षणं यान्ति। ते नागरिकान् आग्रहेन अवदन् यत् उत्सवेषु विशेषसंदर्भेषु च स्थानीयवस्तूनामेव प्राधान्यम् आचरन्तु।

अन्ते प्रधानमन्त्रिणा उक्तम् यत् श्रीसत्यसाईबाबस्य शताब्दिवर्षस्य आभा समाजम् सेवा समर्पणभावयोः प्रति प्रेरयति। सर्वेभ्यः नागरिकेभ्यः भक्तेभ्यः च शुभकामनाः दत्त्वा ते अवदन् यत् बाबस्य शिक्षाः आगामिप्रजाः प्रति अपि प्रकाशपुञ्जरूपेण स्थास्यन्ति।

-----------

हिन्दुस्थान समाचार