Enter your Email Address to subscribe to our newsletters

कोयंबटूरम्, 19 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी देशव्यापिनां कृषकान् प्रति प्राकृतिककृषिं अवलम्बितुं तथा ‘एकम् एकरम्–एकः ऋतुः’ इति चरणबद्धम् आदर्शम् अवलम्बितुं आग्रहं कृतवन्तः। ते अवदन् यत् प्राकृतिककृषिः एकविंशतितमस्य शतकीयस्य कृषिआवश्यकतानां अनुरूपा अस्ति तथा च भारतं वैश्विकस्तरे विषरहितकृषेः अग्रगण्यकेन्द्रं कर्तुं शक्नोति।
प्रधानमन्त्री बुधवासरे तमिलनाडुराज्यस्य कोयंबटूरनगरस्य कोडिसिया-परिसरे दक्षिणभारतीय-प्राकृतिककृषि-शिखर-समितेः 2025 इति उद्घाटनम् कृत्वा भाषमाणाः आसन्। अस्मिन् अवसरि ते ‘पीएम-किसान-सम्मान-निधेः’ एकाविंशतितमां किश्तिं रूपेण नव-कोटि-कृषकाणां बैंक-खातेषु अष्टादश-सहस्र-कोटि-रूप्यकाणि अधिकानि च हस्तांतरितवन्तः। ते अवदन् यत् एषा सहायता कृषकानां व्ययम् अपकर्षितुं आधुनिककृषिपद्धतयः च अवलम्बितुं सहायकाभविष्यति।
मोदी अवदन् यत् प्राकृतिककृषिः तेषां हृदयस्य अत्यन्तं समीपे अस्ति एवं च एषा भारतस्य पारम्परिका, स्वदेशी कृषिपद्धतिः यस्या आधारः पूर्वजानां ज्ञानं तथा प्रकृतेः प्रति आदरः अस्ति। तेन प्रबलतया उक्तं यत् रसायनानां अत्यधिक-उपयोगेन भूमेः उर्वरता ह्रासं गच्छति, कृषिव्ययः च वर्धते। समाधानं फसल-विविधीकरणम् तथा प्राकृतिककृषिः एव। प्रधानमन्त्री कृषकान् उपदिष्टवन्तः यत् ते एकस्मिन् एकरे एकस्य ऋतोः कृते प्राकृतिककृषिं आरभन्तु, तस्य प्रभावं स्वयमेव पश्येयुः। ते अवदन् यत् अस्मात् आदर्शात् जोखिमं न्यूनं भवति तथा कृषकाः शनैः शनैः समग्रभूमौ अपि विषरहितकृषिं कर्तुं शक्नुवन्ति। तमिलनाडु-प्रदेशस्य प्राचीना कलिङ्गारायण-नहर-प्रणालिकां उल्लिख्य ते उक्तवन्तः यत् दक्षिणभारतम् अद्यापि जैविक-प्राकृतिककृषेः केन्द्रम् आसीत्। ते कोयंबटूर-प्रदेशस्य प्रशंसां कृत्वा अवदन् यत् अत्र पंचगव्य, जीवामृत, बीजामृत, अच्छादनम् इत्यादयः परम्पराः भूमिं स्वस्थां कुर्वन्ति, फसलान् च विषरहितान् भवन्ति।
प्रधानमन्त्री अवदन् यत् भारतीय-सरकारोऽपि प्राकृतिककृषिं प्रोत्साहितुं आवश्यकं प्रोत्साहनम् तथा प्रौद्योगिकी-सहायतां ददाति। ते राज्य-सरकारान् प्रति आग्रहं कृतवन्तः यत् प्राकृतिककृषि-आधारितं बहुफसल-आदर्शम् कृषि-कार्यक्रमेषु सम्मिलितव्यं भवेत्। मोदी अवदन् — “केरल-कर्नाटकयोः पर्वतीय-प्रदेशेषु बहु-मञ्जिल-कृषिः उत्तमो दृष्टान्तः अस्ति, यत्र एकस्मिन् भूमौ बह्वः फसलाः उत्पद्यन्ते। एषः प्राकृतिककृषेः मूल-दर्शनम्। तत् सर्वत्र भारतदेशे अवलम्बनीयम्।”
ते वैज्ञानिकान् कृषि-अनुसन्धान-संस्थानानि च प्रति आग्रहं कृतवन्तः यत् प्राकृतिककृषिं कृषि-पाठ्यक्रमस्य मुख्यभागं कुर्वन्तु। प्रधानमन्त्री अवदन् यत् कृषि-वैज्ञानिकाः प्रयोगशालाभ्यः निर्गत्य कृषकानां कृषिक्षेत्राणि एव स्वप्रयोगशालाः कुर्वन्तु, तेषां सह मिलित्वा अनुसन्धानं कुर्वन्तु। प्रधानमन्त्री अवदन् यत् आगामिवर्षेषु भारतस्य कृषि-क्षेत्रे व्यापकाः परिवर्तनाः द्रष्टव्याः भविष्यन्ति। ते अवदन्— “भारतं प्राकृतिककृषेः वैश्विककेन्द्रं भवितुम् आरोहणमार्गे अस्ति। युवा अपि एतत् आधुनिकं स्केलेबल् अवसरं रूपेण पश्यन्ति। अस्य परिणामतः ग्रामीण-अर्थव्यवस्था नवीम् ऊर्जा लप्स्यते।”
ते कोयंबटूर-प्रदेशस्य सांस्कृतिक-विरासतां, उद्यमितां वस्त्र-उद्योगं च प्रशंसितवन्तः। अवदन् यत् दक्षिणभारतीय-कृषकाणां परिश्रमः नूतन-नवोन्मेषः च देशस्य कृषिं नवीं दिशां प्रति नयतः। प्रधानमन्त्री गत-एकादश-वर्षेषु कृषि-क्षेत्रे अभिमत-परिवर्तनान् उल्लिख्य अवदन् यत् भारतस्य कृषि-निर्यातः प्रायः द्विगुणीकृतः जातः। ते अवदन् यत् ‘किसान-क्रेडिट्-कार्ड्’ (KCC) प्रणाली द्वारा कृषकानां प्रति दश-लक्ष-कोटि-रूप्यकाणि अधिकानि प्रदत्तानि। जैव-उर्वरकेषु GST-शुल्केऽपि ह्रासः कृषकान् सहायता।
मोदी अवदन्— “कृषि-नवोन्मेषः, वैज्ञानिक-अनुसन्धानम्, सरकारी-सहायता, कृषकाणां परिश्रमः—एते सर्वे मिलित्वा भारतं स्थाय्वीम् समृद्द-कृषिं प्रति नयन्ति। यदा पारम्परिकज्ञानं विज्ञानस्य शक्ति, सरकारस्य समर्थनं च एकत्र मिलन्ति, तदा कृषकः अपि समृद्धो भवति, भूमाता अपि स्वस्थत्वं यापयति।”
तमिलनाडु-कृषकाणां शिक्षण-इच्छां, प्राकृतिककृषेः प्रति उदारभावं च प्रशंस्य प्रधानमन्त्रिणा उक्तम् यत् दक्षिणभारतं प्राकृतिककृषि-आन्दोलनस्य नेतृत्वं करोतु। अन्ते तेन विश्वासः व्यक्तः कृतः यत् भारतस्य नूतना कृषि-दिशा आगामिदशकेषु राष्ट्रस्य अर्थव्यवस्था वैश्विक-आहार-प्रणाली च महतीं भूमिकां वोक्ष्यतः।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता