प्रधानमन्त्रिणा इन्दिरा-गान्ध्याः तथा रानी-लक्ष्मीबायाः जयन्त्योर् अवसरे श्रद्धाञ्जलिः अर्पिता
नवदेहली, 19 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना अद्य प्रातः पूर्वप्रधानमन्त्रिणीं इन्दिरा-गान्धीं तथा स्वातन्त्र्यसमरे अमरवीरांगनां रानी-लक्ष्मीबायीं तयोः जयन्त्योर् अवसरं प्रति श्रद्धाञ्जलिरर्पिता। प्रधानमन्त्री मोदिना एक्स् इत्यस्य
पंतप्रधान मोदी


नवदेहली, 19 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना अद्य प्रातः पूर्वप्रधानमन्त्रिणीं इन्दिरा-गान्धीं तथा स्वातन्त्र्यसमरे अमरवीरांगनां रानी-लक्ष्मीबायीं तयोः जयन्त्योर् अवसरं प्रति श्रद्धाञ्जलिरर्पिता।

प्रधानमन्त्री मोदिना एक्स् इत्यस्य माध्यम्नि पूर्वप्रधानमन्त्रिणीं इन्दिरा-गान्धीं स्मरन् लिखितम्— “पूर्वप्रधानमन्त्री-समृतये इन्दिरा-गान्ध्यै तस्याः जयन्तौ श्रद्धाञ्जलिः।” तथा पृथक् सञ्चारिते लेखे सः रानी-लक्ष्मीबायाः साहसम् पराक्रमं च प्रशंसितवान्। प्रधानमन्त्री अवदत् यत् स्वातन्त्र्यस्य प्रथमस्य समरे तस्याः वीरता मातृभूमेः संरक्षणार्थं च कृतः संघर्षः अद्यापि देशवासिनः उत्साहेन आवेशेन च पूरयति।

सः अवदत्— “मातृभारत्याः अमरवीरांगना रानी-लक्ष्मीबायै तस्याः जयन्तौ आदरपूर्वकं श्रद्धाञ्जलिः। स्वातन्त्र्यसमरस्य प्रथमे युद्धे तस्याः वीरतापराक्रमयोः कथा अद्यापि देशवासिनः उत्साहेन सम्पूरयति। मातृभूमेः स्वाभिमानस्य संरक्षणार्थं तया कृतं त्यागं संघर्षं च कृतज्ञः राष्ट्रं कदापि न विस्मरिष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता