Enter your Email Address to subscribe to our newsletters

कोयंबटूरमासः 19 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः बुधवासरे कोयम्बटूरस्य कोडिसिया परिसरे तमिलनाडुजैविककृषि महासंघस्य आयोजनेन दक्षिणभारतीय जैविककृषि-सम्मेलनस्य उद्घाटनं कृतवान्। अस्मिन् अवसरि तेन ‘पीएम-किसान सम्मान निधि योजना’स्य २१मा किस्त अपि प्रदत्तम्।
प्रधानमन्त्री नरेन्द्र मोदीणः कोडिसिया परिसरे आयोज्यते त्रिदिवसीयं दक्षिणभारत जैविककृषि-सम्मेलनं उद्घाटयित्वा कृषकसम्माननिधेः २१मा किस्त अपि प्रदत्तवान्। सम्मेलने आगत्य कृषकाः प्रधानमन्त्रीणः स्मृतिचिह्नरूपेण एका ‘गायगाड़ी’ दत्तवन्तः, ततः प्रधानमन्त्री मोदी जैविककृषौ सफलं लब्धकृषकान् पुरस्कारैः सम्मानितवन्तः। तदनन्तर प्रधानमन्त्री मोदी जैविककृषकान् एवं वैज्ञानिकान् सह संवादं कृतवन्तः। पूर्वमेव, तेन जैविककृषकैः स्थापिता स्टालानि निरीक्ष्य कृषकाणां कृष्यवस्तूनि दृष्टानि। कृषकाः उत्साहेन प्रधानमन्त्रीणः सह स्वयंस्नापं कृत्वा तस्य सान्निध्यं अनुभूतवन्तः।तमिलनाडु राज्यपाल आर.एन. रविः सम्मेलने अध्यक्षतां कृतवान्। अस्मिन सम्मेलनि तमिलनाडु, पुडुचेरी, केरल, कर्नाटका च आन्ध्रप्रदेशेभ्यः कृषकाः, जैविककृषि-वैज्ञानिकाः, जैविककृषिवस्तूनां वितरकाः विक्रेतारश्च भागं गृह्णन्ति।
प्रधानमन्त्रीणः एतेषां समागमे एव पीएम-किसान सम्मान निधि योजना २१मा किस्तापि प्रदत्तं। अनेन समग्रे देशे करोडा: कृषकाणां प्रतीक्षा समाप्ता। प्रधानमन्त्रीणः तेषां खातासु २१मा किस्तायाः निधिं प्रेषितवान्। डीबीटी प्रणालीया च लगभग १८,००० करोड़रूप्यकाणि वितरितानि। ९ करोडात् अधिककृषकाणां पीएम-किसान योजना २१मा किस्त प्राप्ता। कोयम्बटूरजिले 44,837 कृषकाः अपि एतस्य योजनाया लाभं प्राप्तवन्तः।
पूर्वमेव प्रधानमन्त्री आन्ध्रप्रदेशे पुट्टपर्थी नगरात् विमानयानेन कोयम्बटूर हवाईअड्डे आगतम्, यत्र तस्य स्वागतं राज्यपालः आर.एन. रविः कृतवान्। तमिलनाडु शासनस्य तृप्त्या मंत्री स्वामीनाथनः प्रधानमन्त्रीं स्वागतवन्तः। ततः सः कारेण सम्मेलन-स्थलं कोडिसिया परिसरं गत्वा सम्मिलितवान्। अस्मिन अवसरि भाजपा कार्यकर्ता जनताश्च प्रधानमन्त्रीं उत्साहपूर्णं स्वागतवन्तः। ततः दक्षिणभारतीय जैविककृषक महासंघेन विशेष स्वागतं कृतम्।
प्रधानमन्त्रीस्य भ्रमणं दृष्ट्वा नगरे पञ्चस्तरीय सुरक्षा-व्यवस्था स्थापितः। सम्मेलनस्थलं सहितं समग्रं कोडिसिया परिसरं प्रधानमन्त्री विशेषसुरक्षाबलस्य नियन्त्रणस्थले अभवत्। सम्मेलनस्थले मुख्यस्थलेषु च ड्रोन-उड्डयनं निषिद्धं। कोयम्बटूर-अविनाशी मार्गेऽस्मात् कोडिसिया परिसरपर्यन्तं क्षेत्रे आरक्षकस्य निरीक्षणं कृतवान्।--------------
हिन्दुस्थान समाचार / अंशु गुप्ता