निर्मातुः आसंदे उपाविशत् पंकज त्रिपाठी, नीत्वागतः उत्तमं वेब सीरीज
मिर्जापुरनामकस्य नाट्यश्रृङ्खलायां कालीनभैयारूपेण जनानां हृदयानि जेतुं सफलः पंकजत्रिपाठी इदानीं अभिनयसहितं निर्मितिक्षेत्रे अपि स्वहस्तं प्रयासं करोति। तेन निर्मातुरूपेण प्रथमं यत् कार्यं क्रियते तत् परफेक्ट फैमिली इति जालश्रृङ्खला अस्ति या अद्विती
पंकज त्रिपाठी - फोटो सोर्स एक्स


मिर्जापुरनामकस्य नाट्यश्रृङ्खलायां कालीनभैयारूपेण जनानां हृदयानि जेतुं सफलः पंकजत्रिपाठी इदानीं अभिनयसहितं निर्मितिक्षेत्रे अपि स्वहस्तं प्रयासं करोति। तेन निर्मातुरूपेण प्रथमं यत् कार्यं क्रियते तत् परफेक्ट फैमिली इति जालश्रृङ्खला अस्ति या अद्वितीयेन प्रकारेण सप्तविंशतितमे नवम्बरमासे प्रत्यक्षं यूट्यूबमाध्यमे प्रकाशितुं सज्जा अस्ति। अष्टौ भागाः अस्याः श्रृङ्खलायाः सन्ति, या पेडमॉडलनाम्नि उपलब्धा भविष्यति, यत् भारतदेशे दीर्घरूपस्य सामग्रीप्रकाशनस्य नूतननीतिरूपेण मन्यते।

वार्ताः सूचयन्ति यत् पंकजत्रिपाठी प्रथमवारं कस्यचित् परियोजनस्य निर्माणं करोति। पर्दायां प्रभावशाली अभिनयात् अनन्तरं सः इदानीं पर्दापृष्ठे स्वकौशलं प्रदर्शयितुं उद्यतः अस्ति। परफेक्ट फैमिली इति हलकी फुलकी कुटुम्बनाट्यश्रृङ्खला अस्ति या अजय राय मोहित छब्बाभ्यां निर्मिता। सा यूट्यूबमाध्यमे साधारणं विडियोरूपेण न विनामूल्यं द्रष्टुं शक्यते, किन्तु दर्शकैः तस्याः क्रीतिः कर्तव्या।

प्रथमौ द्वौ भागौ विनामूल्यौ, उर्वशी भागाः मूल्यम् अपेक्षन्तेभारतीयदीर्घसामग्रीक्षेत्रे एषः एकः रोचकः प्रयोगः मन्यते। यथा आमिरखानस्य सितारे जमीन पर प्रत्यक्षं यूट्यूबमाध्यमे प्रकाशितम्, तथा परफेक्ट फैमिली अपि तैरेव दर्शकैः प्राप्तव्या। प्रथमौ द्वौ भागौ निःशुल्कौ, अनन्तरभागानां दर्शनार्थं दर्शकैः एकोनषष्टिर्विंशतिरूप्यकाणि दातव्यानि। पंकजत्रिपाठी उक्तवान्— “एषः प्रकाशनमार्गः साहसी च आवश्यकः च।”

स्वस्य नूतनयात्रां प्रति पंकजत्रिपाठी अत्यन्तं उत्साहितः अस्ति। तेन उक्तम्— “परफेक्ट फैमिली मम कृते अतीव विशेषा। अस्याः कथा उत्तमा, प्रकाशनस्य पद्धतिः अपि नवीन साहसी च। यूट्यूब अधुना महतां कार्यक्रमानामपि दृढं मंचं जातम्, अतः एष एव सम्यग्दिशा इति मे अभिप्रायः।”पारम्परिकOTTमञ्चाः त्यक्त्वा यूट्यूबमाध्यम् अवलम्बयितुं निर्णयः चिन्तितः परिशीलितश्चासीदिति तेन स्पष्टं कृतम्।

कलाकाराः कथाचअस्यां श्रृङ्खलायां प्रमुखाः कलाकाराः सन्ति— गुलशनदेवैयः नेहाधूपिया सीमा पाहवा मनोज पाहवा तथा जवान प्रसिद्ध्या गिरजा ओक गोडबोले। कथा कर्करिया नामकस्य परिवारस्य अपरं तेषां पुत्रं दानी इत्यस्य च चरितं परितः आवर्तते। दानी अतीव भावुकशिशुः अस्ति, यस्मै कदाचित् विद्यालये भयातुरावस्था जायते। तदनन्तरं परिवारः तस्य उपचारं आरभते, यतः शनैः शनैः ज्ञायते यत् गृहस्य प्रत्येकः सदस्यः स्वस्वसमस्याभिः पीड्यते।

---------------

हिन्दुस्थान समाचार