रायपुरम् - भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू छत्तीसगढराज्ये आयोजिते जनजातीय-गौरवदिवससमारोहे सहभागिता करिष्यति
रायपुरम्, 19 नवंबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू नवम्बर्-मासस्य 20 तमे दिने छत्तीसगढ-प्रवासं करिष्यन्ति। अम्बिकापुर-जनपदे भगवतः बिरस-मुण्डस्य जयन्त्याः अवसरात् आयोजितेषु कार्यक्रमेषु सा सहभागिता करिष्यति। राष्ट्रपत्याः आगमनस्य सर्
राष्ट्रपति द्रौपदी मुर्मू फाइल फाेटाे


रायपुरम्, 19 नवंबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू नवम्बर्-मासस्य 20 तमे दिने छत्तीसगढ-प्रवासं करिष्यन्ति। अम्बिकापुर-जनपदे भगवतः बिरस-मुण्डस्य जयन्त्याः अवसरात् आयोजितेषु कार्यक्रमेषु सा सहभागिता करिष्यति। राष्ट्रपत्याः आगमनस्य सर्वाः प्रस्तुतयः सम्पन्नाः।

अद्य बुधवासरः 19 तथा 20 नवम्बर-द्वयम् छत्तीसगढ-प्रदेशस्य अम्बिकापुरस्थे पी.जी. महाविद्यालय-मैदाने राज्यस्तरीयं भव्यं जनजातीय-गौरव-दिवस-समारोहं आयोज्यते। कार्यक्रमस्य द्वितीये दिने मुख्य-अतिथिरूपेण नवम्बर्-मासस्य 20 तमे दिने भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू अस्मिन् आयोजनम् आगमिष्यति। समारोहस्य समापन-कार्ये छत्तीसगढ-राज्यस्य राज्यपालः रमेन डेका अध्यक्षतां करिष्यति।

मुख्यमंत्री विष्णु-देव-साय, केन्द्रीय-जनजातीय-कार्य-मन्त्री जुएल् ओराम, केन्द्रीय-राज्य-मन्त्री दुर्गादास उईके, केन्द्रीय-राज्य-मन्त्री तोखन-साहू, उपमुख्यमन्त्रौ अरुण-साव्, विजयशर्मा, आदिमजाति-विकासमन्त्री रामविचारनेताम, वित्तमन्त्री ओमप्रकाशचौधरी, संस्कृतिमन्त्री रजेश अग्रवाल, सरगुजा-लोकसभा-सांसदः चिंतामणिमहाराजः इत्येते विशिष्ट-अतिथयः भविष्यन्ति।

नगर-निगम-अम्बिकापुरस्य महापौरः मंजूषा भगत, मन्त्रीगणः, सांसदगणः, विधायकगणः, निगम-मण्डल-आयोग-सदस्याः, जिलापंचायतस्य अध्यक्ष-उपाध्यक्षौ, स्थानीया जनप्रतिनिधयः, समाजस्य प्रबुद्धजनाश्च अपि कार्यक्रमे उपस्थिताः भविष्यन्ति।

उल्लेखनीयम् यत्, जनजातीय-गौरव-समारोहे 19 नवम्बर-दिने राष्ट्रियस्तरे जनजातीनां गौरवशाली-इतिहासे तथा जन-नायकेषु आधारितं संगोष्ठि-कार्यक्रमम् (स्वातन्त्र्य-संग्रामे जनजातीनां योगदानम्) आयोज्यते। तदनु उत्तर-छत्तीसगढ-प्रदेशस्य जनजातीयलोकनृत्यमहोत्सवः, शहीदवीरनारायणसिंहलोककला-नृत्यप्रतियोगिता, सरगुजासम्भागस्य राज्यस्तरीयं जनजातीय-विकास-प्रदर्शनी च क्राफ्ट्-मेलाश्च आयोजिताः।

नवम्बर्-मासस्य 20 तमे दिने राष्ट्रपतिः द्रौपदी मुर्मू जनजातीय-विद्रोहाणां नायकानाम्, स्वातन्त्र्य-संग्रामस्य सेनानीनां च कुल्यः सदस्याञ् सम्मानयिष्यति। अस्मिन् अवसरे मुख्यमंत्री बैगा–गुनिया–हड्जोड्-मान-सम्मान-योजनायाः शुभारम्भं करिष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA