सरदारवल्लभभाईपटेलस्य जयन्त्यां नगरदक्षिणात् महती एकतायात्रा निर्गता।
– पूर्वकेन्द्रीयमन्त्री डॉ. महेन्द्रनाथपाण्डेयः, पूर्वमन्त्रीविधायकश्च डॉ. नीलकण्ठतिवारी इत्यादयः अनेकाः विशिष्टव्यक्तयः अपि सम्मिलिताः। वाराणसी, १९ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरस्य दक्षिणीविधानसभाक्षेत्रे लौहपुरुषस्य सरदारवल्लभभाई
एकता यात्रा


एकता यात्रा


– पूर्वकेन्द्रीयमन्त्री डॉ. महेन्द्रनाथपाण्डेयः, पूर्वमन्त्रीविधायकश्च डॉ. नीलकण्ठतिवारी इत्यादयः अनेकाः विशिष्टव्यक्तयः अपि सम्मिलिताः।

वाराणसी, १९ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरस्य दक्षिणीविधानसभाक्षेत्रे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य १५०तम्या जयंत्याः उपलक्ष्ये बुधवासरे विशाला एकतायात्रा आयोजिताऽभवत्। विधायकस्य डॉ. नीलकण्ठतिवारिणः नेतृत्वे नवी-पन्थानां समीपे स्थितात् सनातन-धर्म-उच्चमाध्यमिकमहाविद्यालयात् प्रारब्धा सा यात्रा गोदौलिया, चौक, मैदागिन, दारानगर इत्यादि मार्गैः गच्छन्ती डी.ए.वी. उपाधिमहाविद्यालयात् समापिता। अस्मिन् महत्यां एकतायात्रायां क्षेत्रीयनागरिकाः, भाजपा-कर्मचारीणः, नानाविधविद्यालयानां विद्यार्थी-अध्यापकाः,समाजसेवीसंस्थाभ्यः आगताः जनाः, व्यापारमण्डलसंबद्धाः लोकार्थं सकुशलं सम्मिलिताः। अवसरे डी.ए.वी. उपाधि-महाविद्यालय-प्राङ्गणे आयोजितायां सभायां मुख्यातिथिरूपेण पूर्वकेन्द्रीयमन्त्री डॉ. महेन्द्रनाथपाण्डेयः अपि उपस्थितः।

सभायां डॉ. महेन्द्रनाथपाण्डेयः उक्तवान् यत् सरदारपटेले गृहमन्त्रिपदे स्थितः सन् समग्रं राष्ट्रं एकत्वसूत्रे बध्नात् महान् कार्यं कृतवान्। सः भारतस्य एकतायाः महानायकः आसीत्। अस्याः यात्रायाः युवानां राष्ट्रभक्तिं सुदृढीकरोति, समाजं च एकताभावेन संयोजयति इति अपि सः अवदत्। विधायकः डॉ. नीलकण्ठतिवारी सभायां सरदारपटेलस्य प्रमुखकृत्यानि विवृण्वन् अवदत्—

स्वातन्त्र्यकाले कतिपये पूर्वराजन्याः भारतं अनेकखण्डेषु विभक्तुं प्रयासं कृतवन्तः, किन्तु तं प्रयासं सरदारपटेले निष्फलम् अकरोत्।

स एव स्वातन्त्र्यकालीनस्य अखण्डभारतेः शिल्पकारः, येन एकं भारतम्, श्रेष्ठं भारतम् इति परिकल्पना कृता। तां परिकल्पनां मोदीसर्वकारः, प्रदेशे च योगीसर्वकारः अद्य सत्यं करिष्यति। सभायां भाजपावाराणसीमहानगराध्यक्षः प्रदीप-अग्रहरिः, डी.ए.वी. महाविद्यालयप्रबन्धकः डॉ. अजीतसिंहः, अशोकजाटवः, आत्माविशेश्वरः, नीरजजायसवालः, दिलीपसाहनी, साधनावेदान्ती, अशोकयादवः, मण्डलाध्यक्षः राजीवसिंहः इत्यादयः उपस्थिताः। कार्यक्रमस्य संयोजनं संचालनं च महानगर-उपाध्यक्षेन आलोकश्रीवास्तवेन कृतम्।

एकतायात्रायाः भव्यं स्वागतं कृतम्। एकतायात्रायां जनाः हस्तयोः तिरङ्गं धृत्वा —

एकं भारतम्, श्रेष्ठं भारतम्,

एकत्वस्य सन्देशः – पटेलस्य विश्वासः इति घोषैः सह अतीव उत्साहेन अवतस्थिरे।

सनातनधर्म-उच्चमहाविद्यालयात् आरब्धा एकतापदयात्रा गिरिजागृहं प्रति गच्चन्ती गोदौलियायां आगच्छत्, यत्र विश्वनाथगलीव्यवसायीसंघस्य पदाधिकारीभिः पाटलपुष्पकुसुमदलैः यात्रिकाणां स्वागतं कृतम्।

तत्पश्चात्—

चौकव्यापारमण्डलम्, रेशमकटरासाड़ीव्यापारमण्डलम्, सराफाव्यापारमण्डलम्, सप्तसागर-औषधव्यापारमण्डलम्, मैदागिनव्यापारमण्डलम्, दारानगरव्यापारमण्डलम्

इत्यादयः संस्थाः अपि यात्रां सत्कारयन्। एवं नीचीबाग्, बुलानाला, चौक्, मैदागिन इत्यादि प्रदेशेषु आपणिकाः यात्रायां चलन्तेभ्यः जनान् जलं पित्वा, सुपिष्टकं दत्वा, पुष्पवृष्ट्या च सत्कारं कृतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani