Enter your Email Address to subscribe to our newsletters

-उत्तरी क्षेत्रे प्रथमं द्वितीयं तृतीयं, चेत्येषु उत्तर प्रदेशाय लब्धं स्थानम्
वाराणसी, 19 नवंबरमासः ( हि.स. )। उत्तरप्रदेशेण जलसंरक्षणदिशायाम् अद्भुतं सफलतां प्राप्ता या इदानीं राष्ट्रियपटलपर्यन्तं स्वीकृतिं प्राप्तवती। उल्लेखनीयं यत् राष्ट्रपतिः द्रौपदी मुर्मू इति गतमङ्गलवासरे षष्ठे राष्ट्रियजलपुरस्कारसमारम्भे जलसंरक्षणक्षेत्रे उत्कृष्टरूपेण कार्याणि कृतवतः जिलान् सम्मानितवन्ती। अस्मिन् उत्तरीक्षेत्रे प्रथमस्थानं मीरजापुरद्वितीयं वाराणसी तृतीयं जालौन इति प्राप्तम्। अस्मिन् अवसरि उत्तरप्रदेशस्य वाराणसीजिले उत्तरीक्षेत्रे सर्वश्रेष्ठजिलारूपेण द्वितीयस्थानलाभः जातः।
अस्य सिद्धेः निमित्तं जिलाय द्विकोटिरूप्यकाणां नगदपुरस्कारः प्रदत्तः। जलसञ्चयजनभागीदारीवर्गे देशस्य शीर्षदशनगरनिगमानां मध्ये गोरखपुरनगरनिगमे तृतीयपुरस्कारः प्राप्तः।
उत्तरप्रदेशस्य विविधानां जिलानां प्राप्तं तत् राष्ट्रियसम्मानं स्पष्टयति यत् योगिसरकारस्य दूरदर्शिनीनीतयः स्थानीयप्रशासनस्य च कुशलप्रयत्नाः जलसंरक्षणे सततविकासे च वास्तविकपरिवर्तनं जनयन्ति। वाराणसीजिले जलसंरक्षणे प्रमुखप्रयत्नाः विशेषतया प्रशंसार्हाः अभवन्। जनपदे पंचविंशतिसहस्राधिकाः जलसञ्चयनसंरचनाः निर्मिताः येन भूजलस्तरे उल्लेखनीयः विकासः जातः।
नदीकायाकल्पपरियोजनाभिः सामुदायिकभागीदारीभिः च जलसंरक्षणदिशायां जनजागरूकता अपि वर्धिता। एतेषां प्रयासानां परिणामरूपेण जिलं उत्तरभारते जलव्यवस्थापनक्षेत्रे आदर्शमॉडलरूपेण प्रतिष्ठितम्।
प्रदेशप्रवक्तारः उक्तवन्तः यत् एषः पुरस्कारः मुख्यमन्त्री योगी आदित्यनाथस्य सशक्तप्रभावी जलनीतिनां प्रत्यक्षः फलम् यैः जिलेषु जलसंरक्षणस्य जलोपयोगस्य च श्रेष्ठाः प्रथाः प्रवर्तिताः। एतस्मिन्नेव वर्गे मीरजापुरे प्रथमं जालौने तृतीयं स्थानं प्राप्तम्।
एतत्सम्मानं न केवलं जलसंरक्षणदिशायां प्रदेशस्य विविधजिलानां दृढप्रतिबद्धतां दर्शयति अपितु प्रदेशस्य देशस्य चान्येषां जिलानामपि प्रेरणामार्गं निर्माति।
---
।
हिन्दुस्थान समाचार