जनजातीयगौरवदिवससमारोहस्य राज्यस्तरीयायोजनं 20 नवंबरदिनाङ्के भविष्यति
राष्ट्रपतिः द्रौपदीमुर्मू सहभागितां करिष्यति
जनजातीयगौरवदिवससमारोहस्य राज्यस्तरीयायोजनं 20 नवंबरदिनाङ्के भविष्यति


रायपुरम्, 19 नवंबरमासः (हि.स.)। भगवतः बिरसमुण्डाजननजयंती-उपलक्ष्ये १९ तथा २० नवम्बर् तमे दिने छत्तीसगढ़-प्रदेशस्य अम्बिकापुर-नगरस्थे पी.जी. कॉलेज-मैदाने राज्यस्तरीयः भव्यः जनजातीयगौरवदिवस-समारोहः आयोजनीयः भवति। कार्यक्रमाणि प्रातः १० वादने आरभ्यन्ते। २० नवम्बर् तमे दिने भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू मुख्यातिथिरूपेण अस्मिन् आयोजनम् अवतरिष्यन्ति।

जनजातीय-गौरव-दिवस-समारोहस्य समापन-प्रसङ्गे छत्तीसगढ़स्य राज्यपालः रमेन डेका अध्यक्षतां करिष्यन्ति। मुख्यमन्त्रिणा विष्णुदेवसायेन सह केन्द्रीय-जनजाति-कार्य-मन्त्री जुएल् ओराम्, केन्द्रीय-राज्यमन्त्री दुर्गादास उइके, केन्द्रीय-राज्यमन्त्री तोखन साहू, उपमुख्यमन्त्रिद्वयं अरुण-साव-विजय-शर्मणौ, आदिमजाति-विकास-मन्त्री रामविचार नेताम्, वित्तमन्त्री ओमप्रकाश चौधरी, संस्कृति-मन्त्री राजेश अग्रवाल, तथा सरगुजा-लोकसभा-सांसद् चिन्तामणि महाराज इत्येतो विशिष्टातिथयः भविष्यन्ति। कार्यक्रमे नगरनिगम-अम्बिकापुर-महापौर-श्रीमती-मञ्जूषा-भगत् सहितो मन्त्रीगणः, सांसदगणः, विधायकगणः, निगम-मण्डल-आयोग-सदस्याश्च, जिला-पञ्चायत-अध्यक्ष-उपाध्यक्षौ, अन्ये च प्रबुद्ध-स्थानीय-जनप्रतिनिधयः समागताः भविष्यन्ति।

गौरव-जनजातीय-समारोहे १९ नवम्बर् तमे दिने राष्ट्रीयस्तरे जनजातीनां गौरवशाली-इतिहासे तथा जननायकेषु आधारितः संगोष्ठी (स्वातन्त्र्य-संग्रामे जनजातीनां योगदानम्) सम्पन्ना भविष्यति। तेन सह उत्तर-छत्तीसगढ़-प्रदेशस्य जनजातीय-लोक-नृत्य-महोत्सवः, शहीद् वीर-नारायणसिंह-लोककला-नृत्य-प्रतियोगिता, तथा सरगुजा-सम्भाग-राज्यस्तरीय-जनजाति-विकास-प्रदर्शनी-क्राफ्ट्-मेळा च आयोजिताः भविष्यन्ते।

२० नवम्बर् तमे दिने राष्ट्रपतिः द्रौपदी मुर्मू जनजातीय-विद्रोहाणां नायकेभ्यः, स्वाधीनता-संग्राम-सेनानां च परिवार-सभ्येभ्यः सम्मानं दास्यन्ति। अस्मिन् अवसरि मुख्यमन्त्रिणा बैगा-गुनिया-हड्जोड्-सम्मान-योजना इत्यस्य शुभारम्भः अपि करिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता