Enter your Email Address to subscribe to our newsletters

- कुशाग्र सिंह राजावताय 50एम राइफल प्रोने कांस्यपदकम्
टोक्यो, 19 नवंबरमासः (हि.स.)।
टोक्योनगरे प्रवर्तमाने पञ्चविंशतितमे समर डेफलिम्पिक्स महोत्सवे भारतीयनिशानेब्धाराणां उत्कृष्टप्रदर्शनं बुधवासरेऽपि अविरतम् आसीत् यत्र अभिनव देशवाल प्रांजली प्रशांत धुमाल च १० मीटर वायु पिस्टल मिश्रितदलस्पर्धायां चीनीतैपे देशस्य या जू काओ मिंग जुई हसु च इति युग्मं १६ ६ इति स्कोरेण पराजय्य स्वर्णपदकं प्राप्तवन्तौ। दिवसस्य द्वितीयस्पर्धायां कुशाग्र सिंह राजावत इति ५० मीटर राइफल प्रोन इवेंट् मध्ये कांस्यपदकं विजिग्ये। एतेषु पदकेषु संयुक्तेषु भारतस्य शूटिंग्क्षेत्रे पदकसंख्या ११ जाता या इदानींतनकाले टोक्योतले भारतस्य समस्तप्राप्तपदकानां संख्या अस्ति।
अभिनव प्रांजली च स्वर्णस्पर्धायाः आदौ एव स्वदबद्बं प्रदर्शयित्वा प्रतिद्वन्द्वीभ्यः पुनरागमनस्य अवसरं न दत्तवन्तौ। तस्याः पूर्वं क्वालिफिकेशनपर्याये उभाभ्याम् डेफ वर्ल्ड ओलंपिक अभिलेखनां समता कृताऽभूत् यत् अभिलेखम् अपि पूर्वे डेफलिम्पिक्सस्पर्धायां एतयोः एव युग्मेन स्थाप्यते स्म। भारतीययुग्मेन ५६९ २०x इति संयुक्तस्कोरः प्राप्तः यस्मिन् अभिनवेन २८७ १२x (९७ ९५ ९५) प्रांजल्याः २८२ ८x (९५ ९४ ९३) इति स्कोरः कृतः। उभौ निशानेब्धारौ सोमवासरे व्यक्तिगते वर्गे अपि रजतपदकौ प्राप्तवन्तौ।
भारतात् अन्यदलं ये महिलाव्यक्तिगतविजेता अनुया प्रसाद रुदार विनोद कुमार च क्वालिफिकेशनमध्ये ५५३ १०x इति संयुक्तस्कोरेण सप्तमे स्थानं प्राप्यते। अनुयया २८० ५x (९३ ९१ ९६) रुदारया २७३ ५x (९२ ९० ९१) इति स्कोरः दत्तः। ईरानदेशस्य महला सामीई बिजान गफ़ारी इत्येताभ्यां युग्मेन युक्रेनदेशस्य सोफिया ओलेनिच ओलेक्ज़ेंडर कोलोडी इति युग्मं पराजित्य कांस्यपदकं प्राप्तम्।
५० मीटर राइफल प्रोन इवेंट् मध्ये कुशाग्र सिंह राजावत २२४.३ स्कोरेण कांस्यपदकं जिगाय। युक्रेनदेशीयः दिमित्रो पेट्रेंको इत्येतत् २५१.० स्कोरद्वारा स्वर्णपदकं जितवान् डेफ वर्ल्ड ओलंपिक अभिलेखं च भङ्क्तवान्। जर्मनीदेशस्य कॉलिन म्युएलर २४५.४ स्कोरेण रजतपदकं प्राप।
महित संधू नताशा जोशी च श्वः ५० मीटर महिलाणां त्रिपवेशनस्पर्धायां भागं ग्रहीष्यतः। महिता पूर्वमेव १० मीटर वायु राइफल मिश्रितदलवर्गे तथा व्यक्तिवर्गे क्रमशः स्वर्णं रजतं च प्राप्तवती।
---------------
हिन्दुस्थान समाचार