दूरसञ्चारतन्त्रज्ञानस्य विषये संयुक्तानुसन्धानार्थं टीईसी–आईआईआईटी देहलीसंस्थयोः मध्ये सन्धिः सम्पन्नः
नवदेहली, 19 नवम्बरमासः(हि.स.)।देशे उदितमानानां दूरसञ्चारतन्त्रज्ञानानां विषये अनुसन्धानं कर्तुं नूतन–मानकानां परीक्षापद्धतिं च विकसितुं टेलीकम्युनिकेशन् इञ्जीनियरिङ् सेन्टर (टीईसी) इति संस्था तथा इन्द्रप्रस्थसूचनाप्रौद्योगिकीसंस्थानम्, देहली (आईआईआ
टीईसी और आईआईआईटी-दिल्ली ने उभरती दूरसंचार तकनीकों पर संयुक्त रिसर्च और नए स्टैंडर्ड विकसित करने के लिए किया समझौता


नवदेहली, 19 नवम्बरमासः(हि.स.)।देशे उदितमानानां दूरसञ्चारतन्त्रज्ञानानां विषये अनुसन्धानं कर्तुं नूतन–मानकानां परीक्षापद्धतिं च विकसितुं टेलीकम्युनिकेशन् इञ्जीनियरिङ् सेन्टर (टीईसी) इति संस्था तथा इन्द्रप्रस्थसूचनाप्रौद्योगिकीसंस्थानम्, देहली (आईआईआईटी–देहली) इत्येताभ्यां बुधवासरे समयः कृतः। अस्य समयस्य प्रयोजनं 6जी, आप्टिकल्–सम्प्रेषणम्, अनभ्यस्तभूतलजालम् इत्यादिषु भविष्यत् तन्त्रज्ञानविषयेषु अध्ययनं प्रवर्द्धयितुं, तथा अन्ताराष्ट्रीयमानकीकरणमञ्चेषु भारतस्य सहभागितां दृढीकरणं च अस्ति।

केंद्रीयसञ्चारमन्त्रालयस्य वक्तव्येन, अस्मिन् समये टीईसी–संस्थायाः डीडीजी फिक्स्डएक्सेस राकेशदेसाई च, आईआईआईटी देहलीसंस्थायाः सहायकप्राध्यापकः डा. अभिजीतमित्रा च हस्ताक्षरौ अकुर्वताम्। तद्युक्ते अवसरे संस्थायाः निदेशकः प्रो. रञ्जन बोसः, टीईसी–संस्थायाः डीडीजी एडमिन पवनगुप्ता, तथा प्रो. विवेक–अशोक–बोहाराः अपि उपस्थिताः आसन्।

उभे संस्थाने अद्य एआई आधारितजालसंस्कारः, दोषपरिचयः, यातायातव्यवस्थापनम्, जाले नियमप्रयोगः इत्यादिषु क्षेत्रेषु संयुक्तं कार्यं करिष्यतः। अतिरिक्तरूपेण 5जी, 6जी, मिमी–तरङ्गाः, एम–माइमो च इत्यादिषु विविधजालतन्त्रज्ञानविषये अनुसन्धानम् अग्रे नयिष्यते। फ्री–स्पेस् आप्टिकल्–सम्प्रेषणम्, लाई–फाइ इत्यादिषु अपि संयुक्तं अध्ययनं भविष्यति, येन ग्रामेषु सैनिकप्रदेशेषु च शीघ्रसुरक्षितसञ्चारसंयोगः उपलब्धः स्यात्। एषः समयः देशे स्वदेशीदूरसञ्चारतन्त्रज्ञानस्य विकासं प्रवर्तयिष्यति, भारतस्य वैश्विकमानकीकरणप्रक्रियासु भूमिका दृढयिष्यति, तथा आत्मनिर्भरभारतलक्ष्यस्य पूर्तौ साहाय्यं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता