Enter your Email Address to subscribe to our newsletters

कोलकाता, 19 नवम्बरमासः (हि.स.)। राज्य-सरकारेण नियंत्रितेषु विद्यायालयेषु प्रार्थमिकशिक्षकाणां नूतन-नियोजनार्थम् ऑनलाईन-अनुप्रयाण-प्रक्रिया बुधवासरे आरब्धा, येन अष्टवर्षान्तरं एवंप्रकारस्य नियुक्तिप्रक्रिया प्रवृत्ता। एषा पहलाऽभूत् तस्मिन् काले यदा प्रायः द्वात्रिंशत्सहस्र-प्रार्थमिकशिक्षकाणां पूर्व-नियुक्तिषु कथित-अनियमितताः सन्तीति विषयकयाचनासु कलकत्ता-उच्चन्यायालयस्य द्विविभागपीठ्या अन्तिमश्रवणम् समाप्तम्, निर्णयः च कदापि आगन्तुं शक्नोति।
अस्मिन् वर्षे सितम्बर-मासे प्रार्थमिकशिक्षक-नियोजनस्य अधिसूचना प्रकाशितेति। पश्चिमबङ्ग-प्रार्थमिक-शिक्षा-मण्डलेन 13,421 रिक्तिपदानां कृते अनुप्रयाण-प्रक्रिया आरब्धा। बुधवासरात् टीईटी उत्तीर्णाः अभ्यर्थिनः सरकारी-अनुमोदित-सरकारी-प्रायोजितेषु प्रार्थमिक तथा कनिष्ठ (बेसिक) विद्यालयेषु सहायक-शिक्षक-पदानि प्रति ऑनलाईन-अनुप्रयाणं कर्तुं शक्नुवन्ति।
नियोजन-प्रक्रिया आरम्भात् पूर्वं राज्यस्य शिक्षा-मन्त्री ब्रत्त्य बसु इत्यनेन मंगलवार-रात्रौ सामाजिक-जालपुटे सूचना प्रदत्ता यत् टीईटी-योग्य-अभ्यर्थिनां कृते ऑनलाईन-द्वारं बुधवासरात् उद्घाटितं भविष्यति। तेन उक्तं यत् एषा नियोजन-अभियानम् मुख्यमन्त्रिणः नेतृत्वे प्रार्थमिक-शिक्षायाः सुदृढीकरण-दिशि महत्वपूर्णं चरणम् अस्ति। शिक्षा-मन्त्रिणा स्व-पुटे लिखितं यत् योग्याः अभ्यर्थिनः इदानीं सहायक-शिक्षक-पदं प्रति अनुप्रयाणं कर्तुं शक्नुवन्ति, अस्याः प्रक्रियायाः राज्ये प्रार्थमिक-शिक्षाया आधारभूतेः अतिरिक्ता दृढता भविष्यति।
गौरवनीयम् यत्, पूर्वकाले प्रार्थमिक-शिक्षक-नियोजनम् 2017 तमे वर्षे जातम्। प्रायः अष्टवर्षानन्तरं मण्डलस्य पक्षेण नूतना अधिसूचना प्रकाशिताऽभूत्। दीर्घकालात् रोजगार-कामुकाः अभ्यर्थिनः नियोजनम् प्रति माग्ध्वा मार्गेषु प्रदर्शनं कृतवन्तः, गतगुरुवासरे च ते कोलकाताया साल्ट-लेक-प्रदेशस्थिते प्रार्थमिक-शिक्षामण्डलकार्यालयस्य पुरतः अपि प्रदर्शनम् अकुर्वन्।----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता