Enter your Email Address to subscribe to our newsletters





अधुना न दृश्यते पर्यावरणाय प्रभावी 'तत् छप्पर इति
सीतापुरम् , 19 नवंबरमासः (हि.स.)।कदाचित् ग्रामाणां परिचये भूता ये घासा अश्मवत् पतावर च निर्मिता छप्परछत्ता इदानींतनकाले इतिहासपुस्तिकासु लिख्यमाना भवन्ति। मृण्मयीषु दीवारासु उपरि स्थितं तद् देशी छादनम् यत् ग्रीष्मे शीतलं शरदि ऊष्णं वर्षाकाले सुरक्षितं च भवति तत् अधुना सीमेण्ट लोहमयानां भवनानां चकाचौन्ध्याम् लुप्यते। ग्रामेषु शीघ्रं पक्कानि गृहानि निर्मीयन्ते मन्यते च यत् एतदेव धनाढ्यतायाः मापकम्।ग्रामेषु कदाचित् छप्परनिर्माणं केवला आवश्यकता न आसीत् अपि तु सांस्कृतिकोत्सव इव आचरितं। ग्रामस्य कुशला कारीगराः ‘छप्परकार’ इति प्रसिद्धाः आसीन् येषां हस्तकौशल्येन देशीयवास्तुशिल्पस्य अनोख्या शोभा प्रादुरभवत्। पणि अधुना तेषां शिल्पिणां हस्ताः श्रान्ता अभवन् नूतना पीढिः तस्य नामापि न जानाति।छप्परनिर्माणम् – सामूहिकपरम्परा जीवन्मयी विरासतयथार्थतया उक्ते यत् घास सरपत अरहरकाष्ठानि बांस रस्स्यः चैः निर्मितानि छप्पराणि केवलं छत्राणि न आसन् किं तु ग्रामस्य आत्मनः प्रतीकाः। यदा छप्परं स्थापितं तदा सर्वं ग्रामम् एकत्र आगच्छति स्म। नार्यः रज्जवः निर्मिण्वन्ति स्म शिशवः धावन्ति स्म वृद्धाः निरीक्षणं कुर्वन्ति स्म कर्म च उत्सवरूपेण संपद्यते स्म।एतेषां छप्पराणां विशेषता आसीत् यत् ते पर्यावरणसौहार्द्राः ग्रामस्य जलवायोचिताः च भवन्ति स्म। ग्रीष्मे शीतलतां शरदि ऊष्मां च दातुं विशिष्टया पद्धत्याः सह बुन्यन्ते स्म। तेषां पालनपोषणं सरलम् समयसमये नूतनस्य छप्परस्य स्थापने पारिवारिकोत्सव इव सम्पद्यते स्म।परिवर्तनस्य प्रभावः – परंपरातः आधुनिकीकरणस्य दिशिअधुना ग्रामेषु ईट सीमेण्ट सरिया टीनछदितानि गृहाणि ‘विकासस्य’ प्रतीकत्वं प्राप्तवन्ति। सरकारीयोजनाः यथा प्रधानमन्त्रिणः आवासयोजना इत्यादयः पक्कगृहनिर्माणस्य विकासं कुर्वन्त्यः परन्तु छप्परपरम्परा तस्मात् पश्चात् उपेक्षिता जाता। अधुना न केवलं नक्षा निर्मीयन्ते मिस्त्रियः आगच्छन्ति गृहाणि निर्मीयन्ते परन्तु न ते सादृश्यं न शीतलता।यत् कदाचित् प्रकृतिसम्बद्धं जीवं स्थापत्यं आसीत् तत् अधुना चित्रेषु वृद्धानां स्मृतिषु चावस्थितम्।वयोवृद्धानां मतानि यत्स्मृतिषु जीवन्मयं छप्परम्कमलापुरग्रामस्य कृषकः श्रवण बाजपेयी इत्याह यद्“वयम् स्वहस्तेन घासं बधित्वा छप्परं कृतवन्तः। वर्षाकाले छप्परात् पतन्त्यः बिन्दवः लोरीरूपेण प्रतिश्रूयन्ते स्म। सः शान्तिः अधुना क्वापि न अस्ति। गृहे कोलाहलः अस्ति परन्तु अन्तःकरणे निःशब्दता।”छरासीग्राम निवासी शिक्षकः गिरिश मिश्र इत्याह यद् “छप्परछाये अधः सर्वे जनाः सहभोजने उपविशन्ति स्म। कथानां प्रतिध्वनिः गृहम् अनुरणयति स्म। अधुना सर्वे स्वस्वकक्षेषु मोबाइलयोजनाः परन्तु न संगः न संवादः।”सुरेंचा ग्रामप्रधानः रामगोपालगुप्त इत्याह यद्“ग्रामेषु छप्परसंस्कृति बीतानां कालेन लुप्ता। अस्माकं काले छप्परनिर्माणं उत्सवरूपेण आचरितं। ग्रामवासिनः मिलित्वा हास्यपरिहासेन तद् कुर्वन्ति स्म। अधुना छप्परकारा अपि न अवशिष्टाः ये सन्ति च तान् कश्चन न आह्वयति।”कमलापुरनिवासी विजय तिवारी इत्याह यद्गृहाणि पक्कानि जाता दीवाराः रंगीनाः परन्तु हृदयं विरंजितम्। छप्परे यः अपनत्वं तथा शीतलता आसीत् तस्मात् सीमेण्टदीवारेषु किमपि न अवशिष्टम्।”सिद्धौलीकस्बस्य साहित्यकारः अनुराग आग्नेय इत्याह —“छप्पराणि अधुना केवलं स्मृतिषु पुरातनचित्रेषु च अवशिष्टानि। केवलं स्थापत्यकला न आसीत् अपि तु सामाजिकतानेबानेः महत्त्वपूर्णं भागम्। अस्माभिः स्वमूलानां दिशि पुनः प्रवृत्तिः कर्तव्या परम्पराः संरक्षितव्याः। ग्राम्यशिल्प सामुदायिकसहकारः प्रकृतिसम्बद्धता च पुनर्जीविता भवितुं शक्नुवन्ति यदि वयं इच्छामः।”अतः अवशिष्टेषु ग्रामेषु कस्बेषु च पर्यावरणहितकरा छप्परसंस्कृति शीघ्रमेव लुप्यमाना दृश्यते।
---------------
हिन्दुस्थान समाचार