भारतस्य वैश्विकप्रतिष्ठां सुदृढीं करोति प्रवासीभारतीयानां सफलता - डॉ॰ पेम्मासानी
बाकू, 18 नवम्बरमासः (हि.स.)। केन्द्रीयसंप्रेषण-ग्रामोन्नयनविकासराज्यमन्त्री डॉ॰ चन्द्रशेखरः पेम्मासानी इत्यनेन उक्तं यत् प्रवासीभारतीयानां सफलता भारतस्य वैश्विकप्रतिष्ठां दृढीकुरुते, तेषां निवेशः नूतनसन्दर्भान् जनयति, तेषां च बालकाः उभयोः देशयोः मध
भारत के भविष्य को गढ़ने में प्रवासियों की भूमिका अहम: डॉ. चंद्र शेखर पेम्मासानी


बाकू, 18 नवम्बरमासः (हि.स.)। केन्द्रीयसंप्रेषण-ग्रामोन्नयनविकासराज्यमन्त्री डॉ॰ चन्द्रशेखरः पेम्मासानी इत्यनेन उक्तं यत् प्रवासीभारतीयानां सफलता भारतस्य वैश्विकप्रतिष्ठां दृढीकुरुते, तेषां निवेशः नूतनसन्दर्भान् जनयति, तेषां च बालकाः उभयोः देशयोः मध्ये सांस्कृतिकसेतुभूताः भवन्ति।

डॉ॰ चन्द्रशेखरपेम्मासानी अजरबैजानदेशस्य बाकूनगरीं प्रति भारतीयसमुदायं सम्बोधितवान्। सः प्रवासीभारतीयान् प्रति आह्वानं कृतवान् यत् ते मन्त्रित्वेन युवउद्यमिनः मार्गदर्शयन्तु, भारतमध्ये निवेशं वर्धयन्तु, देशस्य विकासयात्रायां सक्रियभागिनो भूयासुः। अस्मिन् कार्यक्रमे सहस्राधिकाः भारतीयमूलाः जनाः उपस्थिताः। तेषु अन्तर्राष्ट्रियतैल-गैस-आतिथ्य-वाणिज्यव्यापारक्षेत्रेषु निपुणाः, अजरबैजानदेशस्य विविधानि विश्वविद्यालयानि अधीयमानाः 380 भारतीयविद्यार्थिनश्च आसन्।

डॉ॰ पेम्मासानी भारतीयसमुदायस्य ऐक्यं सङ्गठनशक्तिं च प्रशंसितवान।। ते भारतीय-अजरबैजान-एसोसिएशन, अजरबैजान-तेलुगु-एसोसिएशन, बाकू-तमिल-सङ्घम्, इंडियन-स्टूडेन्ट्स-एसोसिएशन इत्यादीनि संस्थाः विशेषतया उल्लिख्य अवदन् — “सहस्रशः किलोमीटर-दूरे स्थित्वापि अयं समुदायः आधुनिकं, लवलं, स्वमूलैः सम्बद्धं भारतं विश्वे प्रदर्शयति।” भारतस्य डिजिटलक्रीडा, नवीकरणीयऊर्जा, अन्तरिक्षकार्यक्रमः, आर्थिकप्रगति च निर्दिश्य मन्त्री युवान् प्रति अपि आहूतवान् यत् ते स्वां द्विगुणपरिचयं गर्वेण स्वीकुर्वन्तु, प्राचीने भारतीयज्ञाने आधुनिकस्य बहुसांस्कृतिकदृष्टिकोणस्य च सुन्दरं संयोजनं करोतु।

हिन्दुस्थान समाचार / अंशु गुप्ता