Enter your Email Address to subscribe to our newsletters

कोलकाता, 19 नवम्बरमासः (हि.स.)। प्राणी-सर्वेक्षण-विभागस्य (ZSI) वैज्ञानिकाः भारतदेशे विद्यमानानां सर्वेषां नेवल-प्रजातीनां परिचयार्थं केश-रचनानिर्भरां विस्तीर्णां प्रणालीम् अविष्कुर्वन्, यस्या उपयोगेन नेवलानाम् अवैध-आखेटस्य तेषां च अवैध-व्यवहारस्य प्रभाविशमनं करणे सहायता भविष्यति। एषः अध्ययनः ‘डिस्कवर् कन्ज़र्वेशन्’ इति शोध-पत्रिकायां प्रकाशितः अस्ति, च वन्यजीव-प्रवर्तन-संस्थाभ्यः एतत् महत्त्वपूर्णं फोरेंसिक्-उपकरणम् इति मन्यते।
ZSI वैज्ञानिकः एम्. कमलकन्नन्, यस्याः अध्ययनस्य अवधारणां निर्माय नेतृत्वं दत्तम्, अवेदयत् यत् एषा शोधना सा फोरेंसिक्-शून्यता पूरयति, यस्याम् केश-रचनाया आधारेण प्रजाति-स्तरीयः परिचयः न शक्यः आसीत्। अधुना तु जप्त-द्रव्यम् अन्तः प्राप्तानां नेवल-केशानां परिचयः सुलभतया कर्तुं शक्यते, येन अवैध-व्यापारस्य निरोधनम् संभविष्यति।
भारतदेशे नेवलस्य षट् प्रजातयः दृश्यन्ते—Small Indian Mongoose, Indian Grey Mongoose, Indian Brown Mongoose, Ruddy Mongoose, Crab-eating Mongoose, Stripe-necked Mongoose इति। एते लघु-मांसाहारी-जीवाः पर्यावरणीय-सन्तुलन-रक्षणे अत्यन्तम् अवश्यकं भूमिकां वहन्ति। तथापि उत्तम-गुणक-चित्रलेखनी-निर्माणार्थं नेवल-केश-आवश्यकतया देशे तेषां महता प्रमाणेन शिकारः तस्करी च क्रियते।
विशेषज्ञानां मतानुसारम् प्रत्येकवर्षं लगभग् एकलक्षं नेवलाः हन्यन्ते, च एकक-किलोग्राम् उपयोगी-केशनिर्माणार्थं पञ्चाशत् पशूनां आवश्यकतायाः प्रादुर्भवति। एते ब्रश् भारतस्य अन्तर्भागे विक्रियमाणाः, मध्य-पूर्व-प्रदेशं, अमेरिका-देशं, यूरोपं च प्रति अवैध-रूपेण नीयन्ते। तस्करीणां मुख्यमार्गाः उत्तरप्रदेशः, महाराष्ट्रः, तमिलनाडुः च सन्ति; अन्तरराष्ट्रीय-तस्करी तु प्रायः दिल्ली-, मुंबई-, कोलकाता-नगराणि तथा भारत–नेपाल, भारत–बाङ्गलादेश–सीमात्र-मार्गैः क्रियते।
वन्यजीव-संरक्षण-बलवत्तरार्थं भारतीय-वन्यजीव-संरक्षण-अधिनियमः 1972 अन्तर्गतं सर्वाः षट् नेवल-प्रजातयः शेड्यूल्–I वर्गे स्थापिताः। तथापि जप्त-चित्रलेखनिषु विद्यमानानां केशानां परिचयः प्रवर्तन-संस्थाभ्यः दुःसाध्यः आसीत्, यतः प्रक्रियायां केशस्य सः भागः अपाक्रियते, यस्मिन् डी.एन.ए. अस्ति। एतादृशेषु स्थितिषु ‘ट्राइको-टैक्सोनोमी’—केश-रचनाया अध्ययनम्—वैज्ञानिकम् शीघ्रम् सरलम् उपायः भवति।
ZSI निदेशिका धृति बैनर्जी अवदत् यत् विभागं देशभरात् प्रेष्यमाणं जप्त-द्रव्यम् नियमिततया प्राप्नोति, च एषः अध्ययनः अस्माकं वन्यजीव-फोरेंसिक्-क्षमतां अधिकम् बलीयसीं करिष्यति। कोरिया-देशस्य Pukyong National University इत्यस्य शोधकर्ता च सह-अध्ययनकर्ता डॉ. शान्तनु कुंडू अवदत् यत् सूक्ष्म-विश्लेषणस्य सांख्यिकी-मॉडलिंगस्य च संयोजनम् परिचय-प्रक्रियाम् अत्यन्त-सूक्ष्मतया वैज्ञानिकतया च साधयति। एषः अध्ययनः न केवलम् तस्कर-व्यवहार-निरोधाय सहयोगं दास्यति, अपि तु भारतीय-जैवविविधता-रक्षणे महत्त्वपूर्णं योगदानं दास्यति।--------------------
हिन्दुस्थान समाचार / Dheeraj Maithani