Enter your Email Address to subscribe to our newsletters




बांकुड़ा , 19 नवम्बरमासः (हि.स.)।
पश्चिमीक्षेत्रस्य पुलिसअतिरिक्तमहानिदेशकः (एडीजी) पुलिसमहानिरीक्षकः (आईजीपी) अशोककुमारप्रसादश्च बांकुड़ापरिक्षेत्रस्य पुलिसमहानिरीक्षकः शीशरामझाझरियश्च अद्य मंगलवासरे बांकुड़ापुलिसलाइन्स् इति स्थाने नवनिर्मितस्य जिलानियन्त्रणकक्षस्य अपराधसम्मेलनकक्षस्य च औपचारिकं उद्घाटनं कृतवन्तौ।
नवनिर्मितं नियन्त्रणकक्षं अत्याधुनिकभारतीयप्रौद्योगिक्या अलङ्कृतम् अस्ति। अस्मात् केन्द्रात् वास्तविककाले सीसीटीवीपर्यवेक्षणं आपत्कालीनसेवाभ्यः (ईआरएसएस) प्राप्तेषु कौल्सु त्वरितप्रतिक्रिया च अधिकप्रभावशालिनी भविष्यति। तेन उन्नतया ताररहितद्विमार्गीयसंचारप्रणाल्या (वायरलेस्/आरटी) सह सम्पर्कव्यवस्था अपि अधिकं सुदृढा भविष्यति। एतत् केन्द्रं जनशिकायतानां त्वरितपरिहाराय पुलिसकार्याणां नियतसमीक्षानिगराणयोश्च प्रमुखभूमिकां वहति।
उद्घाटनानन्तरं उभौ वरिष्ठपुलिसाधिकारिणौ बांकुड़ाजिलस्य पुलिसाधीक्षकस्य वैभवतिवारिणः उपस्थतौ पुलिसलाइन्स् इति स्थानस्य विभिन्नविभागान् निरीक्ष्य उपलब्धसुविधानां अवसंरचनायाश्च विस्तृतसमीक्षां कृतवन्तौ।
सायं कालान्ते निर्गतायां प्रेसविज्ञप्तौ पुलिसाधिकारिणः उक्तवन्तः यत् नूतनं नियन्त्रणकक्षं जिलस्य सुरक्षाव्यवस्थां अधिकं सुदृढां करिष्यति आपत्कालस्थितिषु च प्रतिक्रियासमयं न्यूनिकर्तुं महत्त्वपूर्णं योगदानं दास्यति।।
---------------
हिन्दुस्थान समाचार