मुख्यमंत्री याेगी मेरठ, कानपुर अथ मथुरा-वृंदावन इत्येषां विकास कार्ययोजनानां समीक्षितवान्
- परियोजनासु निजी क्षेत्रस्य सहभागितायै रेवेन्यू शेयरिंग अथ पीपीपी मॉडल अंगीकर्तुं बलम् - सर्वकारे निर्भरता न्यूना, परियोजनानिर्धारणे आय सृजनस्य संभावनासु अपि ध्येयम् : योगी आदित्यनाथः लखनऊ, 19 नवंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथेन बु
मुख्यमंत्री योगी


- परियोजनासु निजी क्षेत्रस्य सहभागितायै रेवेन्यू शेयरिंग अथ पीपीपी मॉडल अंगीकर्तुं बलम्

- सर्वकारे निर्भरता न्यूना, परियोजनानिर्धारणे आय सृजनस्य संभावनासु अपि ध्येयम् : योगी आदित्यनाथः

लखनऊ, 19 नवंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथेन बुधवासरे मेरठ कानपुर तथा मथुरा वृन्दावननगराणां समग्रनगरीयविकासस्य कार्ययोजनायाः समीक्षा कृता। तेन उक्तं यत् एतेषां नगराणां विकासः केवलं मार्गनिर्माण भवननिर्माणादिषु न सीमितः स्यात् अपि तु तादृशः स्वरूपः निर्वर्तितव्यः यस्मिन् स्थानीयपरिचयः इतिहासः संस्कृति च आधुनिकसुविधाभिः सह सम्यक् संतुलितरूपेण प्रतिफलति। तेन निर्देशः दत्तः यत् योजनाः चरणक्रमेण प्रवर्त्तेरन् कार्याणि समयबद्धं गुणवत्तासम्पन्नं च समाप्तानि भवेयुः तथा च नागरिकानां प्रत्यक्षं लाभः दृश्येत।मुख्यमन्त्रिणा मेरठनगरस्थं विद्युत् बम्बा बाइपास इति मार्गं लखनऊ ग्रीन कॉरिडोर इत्यस्य तुल्यरूपेण पीपीपी मोड इति पद्धत्याः माध्यमेन विकसितुं सम्भावनां परीक्षितुं आदेशः दत्तः। बुधवासरे मुख्यमन्त्रिणः आवासे आयोजिते सभायां विडियो कॉन्फ्रेन्सिंग माध्यमेन तेषां त्रयाणां मण्डलानां मण्डलायुक्ताः स्वस्वकार्ययोजनां क्रमशः प्रस्तुतवन्तः। उक्तं यत् अयोध्या वाराणसी गोरखपुर प्रयागराज इत्येषां नगराणां तुल्यरूपेण अधुना मेरठ कानपुर मथुरा वृन्दावनेषु अपि समेकितविकासमॉडल स्वीक्रियते। जनप्रतिनिधिभिः सह विमर्शेन विभागानां समन्वयेन च एतेषु नगरेषु कुलं चत्वारि शतानि अष्टसप्ततिशतं परियोजनानां रूपरेखा कल्पिता अस्ति। मेरठे एकाधिकशतं एकादशाधिकं कानपुरे नवाधिकशतं नवाधिकं मथुरा वृन्दावने द्विशताधिकं अष्टपञ्चाशदधिकं परियोजनाः प्रस्ताविताः। एताः परियोजनाः अल्पकालिकाः मध्यमकालिकाः दीर्घकालिकाश्च इति विभागेन विभक्ताः स्पष्टसमयसीमा च नियोजिता।सभायां निवेदितं यत् प्रथमचरणकार्ययोजनारूपेण वर्षे द्विसहस्र पञ्चविंशतिः षट् इति वर्षे मेरठे एकादश कानपुरे त्रयोदश मथुरा वृन्दावने चतुर्दश प्राथमिकपरियोजनासु कार्यं करणीयम्। एतेषु परियोजनासु यातायातसुधारः चौराहपुनर्विकासः बहुस्तरीयपार्किंग हरितक्षेत्रविकासः मार्गपेवमेंटसुधारः विद्युद्वितरणरेखाणां भूमिगतकरणम् जलव्यवस्थापनम् पर्यटनसुविधानाम् उत्कर्षः शहरीयसौन्दर्यवर्धनं च प्रमुखतया स्थाप्यन्ते।मेरठे विद्युत् बम्बा बाइपास लिंक रोड हापुर अड्डातः गांधी आश्रमपर्यन्तं विस्तारकार्यम् पूर्व कचहरी मार्गः सूरजकुण्डचौराहस्य विकासः काय्यम् नगरउद्यानस्य विकासः एकोनविंशतिः चौराहानां जंक्शन इम्प्रूवमेंट नामक सुधारः संजयवनस्य विकासः शताब्दी नगर एसटीपी तस्मात् मोहकमपुर औद्योगिकक्षेत्रपर्यन्तं जलपुनर्चक्रणव्यवस्था स्मार्ट रोड यूनिवर्सिटी रोड क्षेत्रीयपुनर्विकास इत्यादयः योजनाः प्रस्ताविताः।कानपुरस्य सम्बन्धे उच्यते यत् विकासस्य आधारः रुटेड इन लेगेसी राइजिंग टू टुमॉरो इति संकल्पना भविष्यति। मैनावती मार्गस्य विस्तारः बहुस्तरीयपार्किंग मास्टर प्लान मार्गनिर्माणम् ग्रीन पार्क उपक्षेत्रस्य शहरीयडिजाइनसुधारः मकसूदाबाद सिटी फॉरेस्ट बोटैनिकल गार्डन वी आई पी मार्गः रिवरफ्रंट लिंक ग्रीनफील्ड कॉरिडोर मेट्रोविस्तारः ग्रेटर कानपुर इत्यस्य नवविस्तारक्षेत्रस्य दृष्टिः च अस्याम् योजनायाम् समाहिताः।मथुरा वृन्दावनस्य मास्टर प्लान अन्तर्गतं नगरं विजन द्विसहस्र त्रिंशत् इति रूपेण विकसितुं रणनीतिः विचारिता। सभायां प्रदर्शितं यत् श्रद्धालूनां पर्यटकानां सुविधा कृते मार्गान्तरालस्य सौन्दर्यविकासः बहुस्तरीयपार्किंग बसपार्किंग प्रवेशद्वारानां सौन्दर्यवर्धनम् नवानां मार्गाणां निर्माणम् बरसाना गोवर्धन राधाकुण्ड कॉरिडोर सुधारः परिक्रमा मार्गे सुविधावृद्धिः तथा नगरप्रवेशात् धार्मिकस्थलपर्यन्तं सूचकचिह्नानां प्रकाशव्यवस्थायाः च योजना अस्ति।मुख्यमन्त्रिणा उक्तं यत् एतेषु परियोजनासु नवोन्मेषः उत्तमप्रबन्धनम् वित्तीयसंयोजनञ्च विशेषतया द्रष्टव्यं। रेवेन्यू शेयरिंग मॉडल इति पद्धत्याः माध्यमेन निजीक्षेत्रस्य सहयोगः स्वीकरणीयः तथा यत्र सम्भवम् तत्र पीपीपी मोड इति रूपं अपनयितव्यम्। तेन उक्तं यत् विकासस्य लक्ष्यं तादृशं शहरीयढांचं निर्मातुं यत् यातायातं सुगमं करिष्यति पथिकानां सार्वजनिकपरिवहने च प्राथमिकता भविष्यति हरितनगराणां दिशि प्रगति भविष्यति स्थानीयपरिचयं च सुदृढं करिष्यति। परियोजनासु यदि अतिरिक्तबजटस्य आवश्यकता भविष्यति तर्हि सः उपलब्धः करिष्यते इति अपि तेन आश्वासनं दत्तम्।-----------

हिन्दुस्थान समाचार