नलिका व्यवस्था सुधाराय 95 नूतनाभ्यः परियोजनाभ्यो मुख्यमंत्री योगी अददात् सहमतिम्
-39453 लक्षमिताभ्यः परियोजनाभ्यः 36 सहस्र हेक्टेयरमिते क्षेत्रे पुनर्स्थापयिष्यते सिंचन क्षमता लखनऊ, 19 नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन बुधवासरे सिंचाई तथा जलसंसाधनविभागस्य विस्तीर्णसमीकृतसभायां नहरव्यवस्थां अधिकं सुदृढीकरण
जनसुनवाई करते मुख्यमंत्री योगी


-39453 लक्षमिताभ्यः परियोजनाभ्यः 36 सहस्र हेक्टेयरमिते क्षेत्रे पुनर्स्थापयिष्यते सिंचन क्षमता

लखनऊ, 19 नवम्बरमासः (हि.स.)।

मुख्यमन्त्रिणा योगिना आदित्यनाथेन बुधवासरे सिंचाई तथा जलसंसाधनविभागस्य विस्तीर्णसमीकृतसभायां नहरव्यवस्थां अधिकं सुदृढीकरणस्य प्रयोजनena पञ्चनवत्यधिकानां नूतनानां योजनानां स्वीकृतिः प्रदत्ता। मुख्यमन्त्री अवदत् यताः एताः योजनाः प्रदेशस्य कृषिक्षेत्रं सशक्तं करिष्यन्ति तथा कृषकानां प्रति समयबद्धं सिंचाया वितरणं सुनिश्चितं करिष्यन्ति। चतुस्त्रिंशल्लक्षाधिकस्य हेक्टेयरप्रदेशस्य सिंचायक क्षमता पुनर्स्थापिता भविष्यति, यस्याः फलस्वरूपं प्रायः नवलक्षाधिकाः कृषकाः ग्रामवासीजनाश्च प्रत्यक्षलाभं प्राप्स्यन्ति। विभागीयराजकीयभूमेः द्विशतत्रिंशदधिकं हेक्टेयरप्रदेशं च संरक्षितुं शक्यते इति। मुख्यमन्त्रिणा निर्देशः दत्तः यत् सर्वे स्वीकृतकार्याणि नियतकालसीमायां समापनं यान्तु तथा गुणनिलयस्य विषये कदापि अवहेलनां न क्रियेत।

सभायां निवेदितम् यत् नहरपुनर्स्थापनसंस्करणं सम्बद्धाः एते पञ्चनवत्यधिकाः आयोजना नहरतन्त्रस्य रिक्तस्थानपूर्त्यै नहरनिर्माणं हेडरेगुलेटरनिर्माणं क्रॉसरेगुलेटरस्य निर्मितिः साइफन फॉल तथा अन्याः पक्कासंरचनाः च अन्तर्भवन्ति। नहरानां अन्तरंग बाह्यच कटिबन्धेषु सुधारकार्यं फिलिंगरीच इत्यत्र लाइनिंगकार्यं क्षतिग्रस्तकुलाबानां पुनर्निर्माणं नहरपुलानां पुलिकानां च निर्माणं मरम्मारं नहरपथेषु खडञ्जनिर्माणं च योजनासु संलग्नम्। निरीक्षणभवनानां कार्यालयभवनानां नहरस्थपञ्चक्कीनां जीर्णोद्धारः विभागीयभूमेः रक्षणार्थं च चहारदीवारनिर्माणं अपि प्रस्तावितम्।

एतेषां परियोजनानां कार्यान्वयनेन प्रदेशस्य सिंचायजालस्य क्षमता वर्धिष्यते तथा विविधप्रदेशेषु जलस्य उपलब्धता सुचारू रूपेण भविष्यति। विशेषतः पूर्वांचलतरायिबुन्देलखण्डपश्चिमउत्तरप्रदेशप्रदेशेषु कृषकाः अतिशयं लाभं प्राप्स्यन्ति इति सम्भाव्यते।

मुख्यमन्त्री अवदत् यत् एषां योजनानां प्रयोजनम् केवलं निर्माणम् न, अपि तु जलव्यवस्थापनदक्षता कृषकहितं कृषिउत्पादनवृद्धिः ग्रामीणअर्थव्यवस्थायाः दार्ढ्यम् च। ते अवदन् यत् राज्यस्य कश्चन कृषकोपि सिंचायाभावेन स्वस्य कृषिक्रियायाः हानि न वहतु।

मुख्यमन्त्रिणा सभायां विभागं प्रति निर्देशः दत्तः यत् अनुपयोग्यया भूम्या सर्वेक्षणं कृत्वा तस्याः सदुपयोगाय विस्तृतकार्ययोजना सिद्धा क्रियेत। विभागीयभूमेः सुचिन्तितोपयोगः विभागस्य आयवृद्धौ सहायकः भविष्यति इति ते अवदन्।

मुख्यमन्त्री बाढनियन्त्रणसम्बद्धानां कार्याणां समीक्षां कृत्वा अवदन् यत् आगामिवर्षस्य अपेक्षां दृष्ट्वा सर्वाः सज्जताः जनुवारीमासादेव आरब्धाः स्युः। जनप्रतिनिधीनां मार्गदर्शनस्य अधीनं विस्तीर्ण कार्ययोजना सिद्धा क्रियेत, यत् समये कार्यप्रवर्तनं सुनिश्चितुं शक्येत इति ते अवदन्।

हिन्दुस्थान समाचार