अयोध्यायां कलशयात्रया सह आरप्स्यते ध्वजारोहणस्य अनुष्ठानम्
- २५ नवम्बरम् प्रधानमंत्री मोदी केसरिया धर्मध्वजं उत्तोलयिष्यति — राष्ट्रस्य सर्वेषां दृष्टयः अयोध्यायाम् केन्द्रिताः - २१ नवम्बरि दिनाङ्कात् आरभ्य २५ नवम्बरि पर्यन्तं वैदिकानुष्ठानानाम् क्रमः विधिवत् चलिष्यति। दक्षिणभारतः आगताः विद्वांसः पूजनकर्म
ट्रायल के समय शिखर पर फहरा ता हुआ ध्वज


- २५ नवम्बरम् प्रधानमंत्री मोदी केसरिया धर्मध्वजं उत्तोलयिष्यति — राष्ट्रस्य सर्वेषां दृष्टयः अयोध्यायाम् केन्द्रिताः

- २१ नवम्बरि दिनाङ्कात् आरभ्य २५ नवम्बरि पर्यन्तं वैदिकानुष्ठानानाम् क्रमः विधिवत् चलिष्यति। दक्षिणभारतः आगताः विद्वांसः पूजनकर्म सम्यक् संभालयिष्यन्ति।

अयोध्या, 19 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथस्य मार्गदर्शनम् अन्तर्गतं अयोध्या ध्वजारोহণसमारोहः पूर्णतया सज्जीकृतः भवति। मर्यादापुरुषोत्तमस्य भगवान् श्रीरामस्य जन्मभूमौ भक्तिः, उत्साहः च उल्लासः च एवम् एव दृश्यते यथा सर्वं नगरं ‘जय श्रीराम’ उद्घोषैः गुंजमानं भवति।

रामजन्मभूमिमन्दिरस्य शिखरे २५ नवम्बरि दिनाङ्के ऐतिहासिकध्वजारोहसमारोहः आयोज्यते। प्रधानमन्त्रिणः नरेन्द्र मोदिनः उपस्थिति एतत् पर्व अपि ऐतिहासिकं करिष्यति। ध्वजारोहसमारम्भः मार्गशीर्ष अमावस्यायाः पावनसंधौ २० नवम्बरि दिनाङ्के कलशयात्रया प्रारम्भः भविष्यति, यथा समापनम् २५ नवम्बरि विवाहपञ्चमीसौभाग्यसन्धौ भविष्यति। प्रधानमन्त्रिणः मोदी स्वयं श्रीराममन्दिरस्य शिखरे केसरियध्वजम् उत्तोलयिष्यति। देशस्य सर्वत्र जनानां दृष्टयः एषः क्षणः साक्षीभूतं भूत्वा अयोध्यायाम् केन्द्रिताः।

धार्मिक-सांस्कृतिकपर्यावरणेन व्याप्य अयोध्या आकर्षकप्रकाशैः, पुष्पसजावटीभिः, भव्यरंगोलिभिः च सुसज्जिता। सर्वत्र भक्तजनानां जनसमूहः जयकारैः च वातावरणम् उल्लसितं करोतिः। प्रातःकाले तथा सायंकाले रामधुनः मन्त्रोच्चारणञ्च वातावरणम् अधिकं पावनं करोतिः।

रामजन्मभूमितीर्थक्षेत्रटन्यासस्य महासचिवः चम्पत रायः उक्तवान् यत् एषः आयोजनं केवलं धार्मिकं न भवति, किन्तु भारतीयसंस्कृतेः एकता च भव्यप्रतिमूर्तिः भविष्यति। देशस्य प्रमुखसंताः, विद्वांसः, राजनीतिज्ञाः, समाजसेवकाः च सहस्रभिः श्रद्धालुभिः आमन्त्रिताः। अतिथीनां सत्काराय मन्दिरपरिसरे रेड् कार्पेट् व्यवस्थापितः। २० नवम्बरदिनाङ्के कलशयात्रा समारोहस्य आधिकारिकप्रारम्भः करिष्यति। पवित्रयात्रायाम् २५० तः अधिकाः महिलाः भागं ग्रहीतुम् आगमिष्यन्ति, या: कलशं वहन् मन्दिरपरिसरे परिक्रमा करिष्यन्ति। काश्याः प्रसिद्धः ज्योतिषाचार्यः पण्डित गणेश्वर शास्त्री द्रविड़नियतशुभमूहूर्ते एषा यात्रा आयोजयिष्यति, यत् सम्पूर्णं वातावरणं भक्तिमयं करोतिः। जिलाधिकारी निखिल टीकाराम् अनुसारं अयोध्यायाम् सुरक्षा-व्यवस्था: व्यापकाः सन्ति। सीसीटीभी निगरानी, ड्रोन् सर्विलांस्, यातायात नियन्त्रणम्, आपत्कालीन प्रत्युत्तरदलानि च तत्र नियुक्ततानि।

दक्षिणभारतीयाः प्रतिष्ठिताः आचार्यः विद्वांसः च अयोध्यायाम् आगताः। ते २१ नवम्बरि दिनाङ्कात् वैदिकानुष्ठानानाम् प्रारम्भं करिष्यन्ति। तत्र वैदिकमन्त्रोच्चारणम्, हवन्, विशेषपूजनम्, राम–सीता विवाहपरम्पराणां जीवंतरूपम् च अनुष्ठानाः २५ नवम्बरि पर्यन्तं निरन्तरं चलिष्यन्ति, येन रामविवाहोत्सवस्य दिव्यता पुनरुत्थाप्यते।तीर्थक्षेत्रट्रस्टानुसारं, २३–२५ नवम्बरि विशेषकार्यक्रमानां शृंखला आयोज्यते। तत्र सांस्कृतिकप्रस्तुतयः, लोकनृत्यः, भक्तिमयसंगीतविधानम् च भविष्यन्ति। षष्‌ट् लघुमन्दिराणि सप्तमन्दिराणि च विशेषपूजनं कुर्वन्ति। एतानि कार्यक्रमाणि पश्यितुं देशस्य सर्वत्र श्रद्धालवर्गः उत्साहेन प्रतीक्षां कुर्वन्ति।

मुख्यमंत्री योगी आदित्यनाथः मंगलवारे अयोध्यायाम् आगत्य सज्जतायाः स्थलीय निरीक्षणं कृतवान्। सः साकेतमहाविद्यालयपरिसरस्थितं हेलीपैड्, राममन्दिरपरिसरम्, आसपासवर्ती क्षेत्राणि च निरीक्ष्य आवश्यकनिर्देशाः अधिकारीभ्यः प्रदत्तवान्। योगीसरकारः ध्वजारोहसमारोहं ऐतिहासिकं कर्तुं अयोध्यायाम् करोडानां विकासपरियोजनाः सम्पन्नाः, येषु अन्तरराष्ट्रीयस्तरीयविमानपत्तनम्, अत्याधुनिक रेल्वेस्टेशनम्, विस्तृतसडकः, पार्किङ् क्षेत्रं, बैरिकेडिंग्, आकर्षकप्रकाशः, सुरक्षा-व्यवस्था च अन्तर्भूताः। वीआईपी आगमनस्य दृष्ट्या पुलिस्, पीएसी, एटीएस, खुफियायाः इकाइः अलर्ट् स्थितिे स्थिताः।

अयं ऐतिहासिक अवसरः अयोध्यां केवलं धार्मिककेंद्रं न, किन्तु भारतीयसांस्कृतिक-सांस्कृतिकधरोहरस्य चमकतां प्रतीकं च करोति। ध्वजारोহণसमारोहे देशस्य सर्वत्र भक्तजनः उत्साहेन व्याप्यन्ते, रामनगरी महाउत्सवम् अविस्मरणीयं कर्तुं पूर्णतया सज्जीकृता।

----------------------

हिन्दुस्थान समाचार / अंशु गुप्ता