Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 नवंबरमासः (हि.स.)।श्रीपञ्चशम्भूदशनामावाहनअखाडायाः श्रीमहन्त गोपालगिरिमहाराजः पुनरपि अर्द्धकुम्भं कुम्भमिति प्रचारप्रसारणं कृत्वा शासनस्य नीतौ प्रश्नान् उद्भावितवन्तः। तेन सह अखाडपरिषद्गीतगायिनां विरुद्धं स्वस्वरं उच्चारितवन्तः।
श्रीमहन्तगोपालगिरिमहाराजः अवदन् यत् उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी कुम्भमेलनिर्वहणसंबन्धेन केनाम अखाडपरिषदां प्रति गच्छन्ति अखाडपरिषद् पूर्वमेव भङ्गिता अस्ति। तेन उक्तं यत् प्रथमतः संन्यासीत्रयमेवास्ति येषां कुम्भमेला भवति ये आदिशंकराचार्यस्य पूर्वं संस्थिताः। कुम्भमेलनां स्नानकर्म अपि तेषामेव त्रयाणाम् अखाडानां भवति अन्ये अखाडाः तेषां सह स्नानं कुर्वन्ति।
आद्यं श्रीशम्भूपञ्चदशनामावाहननागसंन्यासीअखाडं सन् पञ्चशत्सप्तचत्वारिंशदधिके वर्षे स्थापितम्। द्वितीयं श्रीपञ्चायतीअटलनागसंन्यासीअखाडं सन् षट्शत्षट्चत्वारिंशत्समे निर्मितम्। तृतीयं श्रीपञ्चायतीमहानिर्वाणीनागसंन्यासीअखाडं सन् सप्तशतनवचत्वारिंशत् वर्षे जातम्। आदिशंकराचार्यस्य जन्म सन् सप्तशतानां एकोननवत्युत्तराष्टाचत्वारिंशदधिके आसीत् सः द्वात्रिंशद्वर्षपर्यन्तं जीवितः। सन् एकोननवत्युत्तराष्टाशताधिके पर्यन्तं आदिशंकराचार्येण न किञ्चिद् दशनामनिर्माणं न अखाडनिर्माणं कृतम्।
श्रीमहन्तेन गोपालगिरिणा उक्तं यत् शंकराचार्यस्य कैलाशवासात् पञ्चत्रिंशद्वर्षानन्तरम् आवाहनाखाडात् सन् अष्टशत्षट्पञ्चाशत्समे आनन्दाखाडो निर्मितः ततः अष्टचत्वारिंशद्वर्षानन्तरम् सन् नवशतचत्वारिसमे आनन्दाखाडात् निरञ्जनीअखाडो जातः। अनन्तरं सन् एकादशशतानां षट्त्रिंशदधिके चतुर्णां मठानां नैष्टिकब्रह्मचारिभिः श्रीपञ्चाग्न्यखाडः निर्मितः। ततः विंशतिवर्षानन्तरं आवाहनाखाडात् आनन्दाखाडात् च सन् एकादशशतानां षट्पञ्चाशदधिके श्रीपञ्चजूनाखाडः स्थापिति। जूना अखाडः अग्न्यखाडः च आवाहनाखाडेन सह स्नानकर्म करोति। अग्न्यखाडः सन् एकादशशतानां षट्त्रिंशदधिके स्नानं करोति जूना अखाडः सन् एकादशशतानां षट्पञ्चाशदधिके स्नानकर्मारभत। अटलमहानिर्वाण्यखाडौ सहैव स्नानं कुरुतः। अयं नियमः प्राचीनेषु कालेषु आसीत्।
श्रीमहन्तेन गोपालगिरिणा उक्तं यत् सन् पञ्चशत्सप्तचत्वारिंशदधिकात् सन् षट्शत्षट्चत्वारिंशदधिकं पर्यन्तम् एक एव आवाहनाखाडः स्नानं कुर्वन् आसीत्। ततः सन् षट्शत्षट्सप्तचत्वारिंशत्समे अटलाखाडः आवाहनाखाडेन सह स्नानं कर्तुं आरब्धवान्। ततः सन् सप्तशतनवचत्वारिंशत्समे महानिर्वाण्यखाडः स्नानकर्मे प्रवृत्तः। अनन्तरं यदा आदिशंकराचार्यः अखाडैः सह संप्रयोगं प्राप्तवान् तदा नियमाः विधातुम् आरब्धाः।
अत एव अखाडपरिषदस्य रागानुकीर्तनं न युज्यते। यदा कुम्भमेले समाप्ते अखाडपरिषद् भङ्गिता तदा कस्य अखाडपरिषदः सह वार्ता क्रियते।
हिन्दुस्थान समाचार