संघस्य शताब्दी वर्षे व्यापकतया संपर्काभियानं, गृहं-गृहं प्राप्नुवन्ति संघस्य संदेशाः
हरिद्वारम्, 19 नवंबरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरात् देशव्यापिने गृहसंपर्कअभियाने अन्तर्गते दयानन्दनगरस्थे रामनगरबस्तौ संघकार्यकर्तारः गृहे गृहे गत्वा संपर्कं कृतवन्तः। अस्मिन् प्रसङ्गे ते स्थानिकनिवासिनः प्रति संघस्य श
जन सम्पर्क कर संदेश देते हुए


हरिद्वारम्, 19 नवंबरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरात् देशव्यापिने गृहसंपर्कअभियाने अन्तर्गते दयानन्दनगरस्थे रामनगरबस्तौ संघकार्यकर्तारः गृहे गृहे गत्वा संपर्कं कृतवन्तः।

अस्मिन् प्रसङ्गे ते स्थानिकनिवासिनः प्रति संघस्य शतवर्षपर्यन्तं यावत् यात्रां उपलब्धीं सामाजिकसेवाकर्माणि च विस्तरेण अवोचन्। तथा प्रत्येकं परिवारं प्रति समाजराष्ट्रोन्नतिकारणं स्वेच्छया कस्यचित् सेवाकर्मणा वा जनजागरणकार्येण संबद्धतां स्वीकरोतु इति अपीलां कृतवन्तः।

आरएसएससंघस्य सहप्रान्तप्रचारप्रमुखः डाक्टर बृजेशबनकोटी अवदत् यत् उत्तराखण्डप्रान्ते षोडशे नवम्बरमासे आरभ्य चतुर्दशे दिसंबरमासे पर्यन्तं विशेषगृहसंपर्कअभियानं प्रवर्तते। अस्य अभियानस्य मुख्योद्देश्यः संघविचारसंस्कारसेवापरम्परा सामाजिकलक्ष्याणि च जनजनस्य समीपे नयितुं यत् समाजस्य सर्वेषु वर्गेषु सकारात्मकपरिवर्तनम् अविर्भवेत्।

ते अवदन् यत् अभियानकाले प्रत्येकपुरुषं परिवारं च संघेन उपदिष्टान् पंचपरिवर्तनान् जीवनप्रवृत्तिषु अवलम्बनीयम् इति प्रेर्यते। एतेषां पंचपरिवर्तनानां लक्ष्यं व्यक्तेः परिवारस्य समाजस्य पर्यावरणस्य राष्ट्रस्य च समग्रविकासमार्गदर्शनम् अस्ति। डाक्टरबनकोटी अवदत् यत् समाजनिर्माणस्य आधारः संस्कारो अनुशासनम् सेवा संगठनं च एव। संघः स्वस्य शतवर्षीयपरम्परायां एतानि मूल्यानीव दृढीकर्तुं निरन्तरं कार्यरतः अस्ति।

कार्यकर्तारः अवदन् यत् अभियानकाले ते न केवलं गृहे गृहे गत्वा संवादं स्थापयन्ति अपि तु जनानां समस्याः सामाजिकाः आवश्यकताः च याः परिसरसम्बद्धाः सेवाक्रियाः कर्तुं शक्यन्ते तासां विषये अपि सूचना संगृह्णन्ति। एवं भविष्यानि वर्षाणि विस्तरेण क्षेत्रे अधिकप्रभावपूर्णाः सार्थकाः च सामाजिकगतिविधयः संचालनीयाः भविष्यन्ति।

दयानन्दनगरप्रदेशे अभियानकाले अनेकानि परिवाराणि संघस्य सामाजिकसेवाकर्मसु रुचिं प्रदर्शितवन्तः तथा भविष्ये विविधासु गतिविधिषु सहभागीभवनाय इच्छां व्यक्तवन्तः। स्थानिकजनाः कार्यकर्तृभिः कृतान् प्रयत्नान् प्रशंस्य तान् समाजे जागरूकता विस्ताराय सकारात्मकपदम् इति अभ्यनन्दन्।

अस्मिन्नभियाने संघस्य नगरप्रचारकः शुभम् सहनगरकार्यवाहः बलदेवः सुनीलः प्रीतम् माणिकः राजकुमारः गुलशननामकाः च बहवः स्वयंसेवकाः सक्रियतया सम्मिलिताः आसन्।

हिन्दुस्थान समाचार