Enter your Email Address to subscribe to our newsletters


- अल्ट्रा मैराथन इत्यस्मात् सीमांत क्षेत्रे पर्यटन अथ एडवेंचर स्पोर्सनिमित्तं लप्स्यते नूतनगतिः
- प्रधानमंत्रिणः उद्देश्याय लब्धे सीमांत क्षेत्रे शीतकालीन पर्यटनाय नूतनविस्तारः
पिथौरागढ़म्, 2 नवंबरमासः (हि.स.)।राज्यस्थापनायाः पञ्चविंशतिवर्षपरिपूर्तेः अवसरम् आलम्ब्य आदि–कैलासे उत्तराखण्डराज्यस्य प्रथमं उच्च–अल्पवायुमण्डल–अल्ट्रा–रण–मैराथनस्य ऐतिहासिकं आयोजनं कृतम्। एतत् आयोजनं उत्तराखण्डस्य ऐतिहासिकसिद्धिरूपेण अभिलेखितम् अभवत्। एषा षष्टिकिलोमीट्रदीर्घा अल्ट्रा–रण–मैराथन अधुना रविवासरे आदि–कैलासात् आरब्धा, यस्मिन् राष्ट्रस्य द्वाविंशतिदेशराज्येभ्यः सप्तशताधिकाः धावकाः भागं गृहीत्वन्तः।
मुख्यमन्त्री पुष्करसिंहधामी प्रथमस्य उच्च–अल्पवायुमण्डल–अल्ट्रा–रण–मैराथनस्य अवसरात् सर्वान् प्रतिभागिनः, आयोजकान्, स्थानीयजनान् च अभिनन्द्य उक्तवान् यत् एषः आयोजनः उत्तराखण्डस्य गर्वस्य क्षणः अस्ति। आयोजनकाले स्थानीयजनानां मध्ये महान् उत्साहः दृष्टः, सहस्रशः जनाः धावकानां उत्साहवर्धनं कृतवन्तः। कार्यक्रमे पर्यटनसचिवः, आईटीबीपी–अधिकारीणः, जिलाप्रशासनस्य, पुलिसविभागस्य अधिकारीणः, स्थानीयजनप्रतिनिधयश्च उपस्थिताः आसन्।
अनेके धावकाः स्वानुभवम् आवेद्य उक्तवन्तः यत् आईटीबीपी तथा भारतीयसेनायाः सहयोगः मार्गदर्शनं च अतुलनीयम् आसीत्, येन एषः दुर्गमः मार्गः सफलः सुरक्षितश्च जातः। प्रतिभागिनः उत्तराखण्डसरकारया जिलाप्रशासनस्य च उत्कृष्टव्यवस्थाभिः अतिशयं प्रशंसितवन्तः।
मुख्यमन्त्री धामी निवेदनं कृत्वा उक्तवान् यत् “सीमान्तप्रदेशानां विकासः अस्माकं प्राथमिकता अस्ति। अल्ट्रा–मैराथनादयः आयोजनानि न केवलं स्थानीय–अर्थव्यवस्थां त्वरयन्ति, अपितु युवापीडायाम् साहसिक–क्रीडायाम् उत्साहं जनयन्ति। आगामिकाले उत्तराखण्डः साहसिकक्रीडायाः पर्वतीयपर्यटनस्य च वैश्विकं केन्द्रं भविष्यति।”
सः अवदत् यद् “आदि–कैलासस्य यथा पवित्रे आध्यात्मिके च धामे आयोजितं एतत् ऐतिहासिकम् अल्ट्रा–रणं न केवलं साहसस्य समर्पणस्य च उदाहरणम् अस्ति, अपितु एतत् सीमान्तप्रदेशेषु साहसिकपर्यटनं क्रीडासंस्कृतिं च नवदिशां प्रति नयिष्यति। राज्यस्थापनायाः पञ्चविंशतिवर्षपरिपूर्तेः उपलक्ष्ये एषः आयोजनः उत्तराखण्डस्य उज्ज्वलभविष्यास्य असीमसंभावनानां च प्रतीकः अस्ति।”
मुख्यमन्त्री उक्तवान् यत् “प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टिकोणेन च तेन आदि–कैलासे कृतदर्शनानन्तरं अस्मिन् सम्पूर्णप्रदेशे पर्यटनस्य आध्यात्मिकक्रियायाः च अभूतपूर्वं प्रोत्साहनं प्राप्तम्। राज्यसरकारा अपि प्रधानमन्त्रिणः मार्गदर्शनम् अनुसृत्य हिमालय–शीतकालीन–पर्यटनयोः संवर्धनार्थं निरन्तरं कार्यं करोति।”
उल्लेखनीयम् यत् उच्च–अल्पवायुमण्डल–अल्ट्रा–रण–मैराथन इत्यस्य आयोजनं उत्तराखण्डस्य ऐतिहासिकसिद्धिरूपेण अभिलिखितम्। इदं मन्यते यत् राज्यस्य पर्वतीयप्रदेशेषु साहसिक–पर्यटनस्य क्रीडासंस्कृतेः च नूतनमुत्कर्षः एतेन लभ्यते। एषः आयोजनः उत्तराखण्डस्य साहसिकक्रीडाशक्तेः, प्राकृतिकनिक्षेपस्य, पर्यटनसंभावनायाश्च नूतनयुगस्य आरम्भरूपेण दृश्यते। अस्य प्रतियोगितायाः पृष्ठे हिमालयप्रदेशेषु शीतकालीनपर्यटनं प्रोत्साहयितुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टिः अस्ति। राज्यसरकारस्य एते सततप्रयत्नाः सीमान्तप्रदेशे साहसिकपर्यटनं धार्मिकपर्यटनं ग्राम्यअर्थव्यवस्थां च नूतनां दिशां प्रति नयिष्यन्ति।
हिन्दुस्थान समाचार