एआई-संचालितापणीकीयस्य भविष्यं उद्योगश्च–शैक्षणिक सहयोगस्य परिवर्तमानायां गतिशीलतायां जातो विचार-विमर्शः
नवदिल्ली, 2 नवंबरमासः (हि.स.)।जयपुरीये प्रबन्धनसंस्थाने रविवासरे नवी दिल्लीमध्ये “मार्केटिङ् पुनर्निर्माणम् – कृत्रिमबुद्धिः, नवोन्मेषः, च प्रभावः डिजिटलयुगे” इति शीर्षकेन एकः विचारोत्तेजकः गोलमेजपरिषदः आयोजितः। अस्मिन् कार्यक्रमे उद्योगक्षेत्रस्य
एआई-संचालितापणीकीयस्य भविष्यं उद्योगश्च–शैक्षणिक सहयोगस्य परिवर्तमानायां गतिशीलतायां जातो विचार-विमर्शः


नवदिल्ली, 2 नवंबरमासः (हि.स.)।जयपुरीये प्रबन्धनसंस्थाने रविवासरे नवी दिल्लीमध्ये “मार्केटिङ् पुनर्निर्माणम् – कृत्रिमबुद्धिः, नवोन्मेषः, च प्रभावः डिजिटलयुगे” इति शीर्षकेन एकः विचारोत्तेजकः गोलमेजपरिषदः आयोजितः। अस्मिन् कार्यक्रमे उद्योगक्षेत्रस्य वरिष्ठविशेषज्ञाः, विचारनायकाः, तथा जयपुरिया संस्थानस्य चत्वारः परिसराः – लखनौ, नोएडा, जयपुर, इन्दौर – एतेभ्यः वरिष्ठशिक्षाविदः च सहभागीभवन्। एषः आयोजनः कृत्रिमबुद्धिसंचालितमार्केटिङ् इत्यस्य भविष्ये विषये, उद्योगशैक्षणिकसहयोगस्य च परिवर्तमानगतिशीलतायां विषये, सजीवं विमर्शमञ्चं प्रदानं कृतवान्।

कार्यक्रमस्य आरम्भः श्रीवत्स जयपुरिया, जयपुरिया संस्थानसमूहस्य उपाध्यक्षः, इत्यनेन प्रेरकभाषणेन अभवत्। सः अवदत् यत् तन्त्रज्ञाननवोन्मेषं शैक्षणिककठोरतया सह संयोजयन्ति ये सहयोगात्मकाः शिक्षणमॉडेलाः, ते अतीव आवश्यकाः। तेन उक्तं यत् – “जयपुरियायां वयं मन्यामहे यत् शिक्षा केवलं उद्योगाय विद्यार्थिनः सज्जीकर्तुम् न सीमिता भवेत्, अपि तु उद्योगस्य भविष्यं सहनिर्मातव्यम्। एष एव अस्य गोलमेजपरिषदस्य भावः।”

जयपुरिया प्रबन्धनसंस्थानम् भारतस्य प्रथमं कृत्रिमबुद्धिनिष्ठं व्यापारविद्यालयम् अस्ति। एवं प्रकारेभ्यः उपक्रमेभ्यः विद्यार्थीः कृत्रिमबुद्धेः उपयोगं ज्ञातुम् अधीयन्ते, शिक्षागुणस्य परित्यागं विना।

डा॰ कविता पाठक, निदेशिका, जयपुरिया लखनौ, कृत्रिमबुद्धेः माध्यमेन मार्केटिङ् रणनीतिषु सम्प्रवर्तमानेषु परिवर्तनिषु, उपभोक्तृअपेक्षायाः पुनर्परिभाषायां च, प्रभावशालीं शैक्षणिकदृष्टिं प्रस्तुतवती।

एषः परिषदः, यः कृत्रिमबुद्धिः, नवोन्मेषः, प्रभावश्च इत्येषु केन्द्रितः, तस्मिन् रेटगेन, नाइका, वीवो, स्नैप् इन्क्, क्लिकब्रैट्.एआई, लेंट्रा, एल् टी फूड्स्, आदित्य बिड़ला फैशन एण्ड रिटेल लिमिटेड्, पण्ट् पार्ट्नर्स्, सैमसङ् इलेक्ट्रॉनिक्स्, साइफ्यूचर्, कलरबार् कॉस्मेटिक्स्, ट्रेन्ट् हाइपरमार्केट्, रेडिकल्, रेड् एफ् एम्, मर्सर्, कैनन् इण्डिया, कॅटेलिस्ट् ब्राण्ड्स् इण्डिया, ओरेन् कन्सल्टिङ् इत्यादयः अग्रणीसंस्थासु वरिष्ठव्यवसायिनः निर्णयकर्तारः च सहभागीभवन्।

नेहा जॉली साहनी (विज्ञापनसमाधानविभागप्रमुखा, स्नैप्चैट्) अवदत् – “अयं गोलमेजपरिषदः अकादमिकजगतः उद्योगस्य च मध्ये मुक्तं सत्यं च संवादमञ्चं आसीत्। एते संवादाः उभययोः क्षेत्रयोः सेतुभूताः भवन्ति, सामान्यसमस्यासु च समाधानानां मार्गदर्शकाः।”

हेमा गुलाटी (राष्ट्रियप्रमुखा, प्रशिक्षणं च दृश्यविपणनम्, नाइका) अवदत् – “एते परिषदः नेटवर्किङ् च विचारविनिमयाय च अद्वितीयसन्धीन् ददाति। समानविचारयुकैः व्यवसायिभिः सह नवविचाराणां मन्थनं प्रेरणादायकं भवति।”

राजेश कुमारः, मुख्यविपणनाधिकारी, लेंट्रा, अवदत् – “उद्योगनेतान् एकत्र आनयित्वा शिक्षणपद्धतीनां पुनःकल्पनायाः एषः जयपुरियायाः उत्कृष्टः प्रयासः। एषा पहलः साझाशिक्षणं संवर्धयति, उद्योगशैक्षणिकसम्बन्धान् च सुदृढीकुरुते।”

जयपुरिया संस्थानस्य आचार्याध्यक्षैः संचालितासु समांतरगोलमेजचर्चासु कृत्रिमबुद्धिसम्बद्धमार्केटिङ् क्षेत्रेषु – यथा पूर्वानुमानविश्लेषणम्, कृत्रिमबुद्धिजनितावताराः, स्वचालनस्य नैतिकता, गोपनीयता, ब्राण्डप्रामाणिकता – इत्यादिषु विचाराः विनिमिताः।

डा॰ सुभाज्योति रे, निदेशकः जयपुरिया नोएडा, तथा डा॰ दानेश्वरः शर्मा, निदेशकः जयपुरिया जयपुर, शैक्षणिकनवोन्मेषे, नैतिककृत्रिमबुद्ध्युपयोगे, भविष्ये सन्नद्धपाठ्यक्रमनिर्माणे च स्वविचारान् अवोचताम्।

जयपुरिया प्रबन्धनसंस्थानम् स्वपाठ्यक्रमेषु कृत्रिमबुद्धेः एकीकरणे अग्रगण्यं संस्थानम् अस्ति। उद्योगशैक्षणिकसहयोगेन एतत् संस्थानम् उद्योगे कृत्रिमबुद्धेः प्रभावं गाम्भीर्येण अवगच्छति, विद्यार्थिनः च अस्मिन् परिवर्तमाने डिजिटलयुगे नेतृत्वाय सज्जीकुरुते।

सर्वे प्रतिनिधयः एकमत्या अवदन् यत् – “शैक्षणिकसंस्थानानि केवलं तन्त्रज्ञानस्य प्रवृत्तिभिः सह न चलन्तु, अपि तु नवोन्मेषं शिक्षाप्रक्रियायाः अविभाज्यभागं कृत्वा अग्रणीस्थानं धारयन्तु।”

---------------

हिन्दुस्थान समाचार