Enter your Email Address to subscribe to our newsletters

पटना/ मुजफ्फरपुरम्, 02 नवंबरमासः (हि.स.)।बिहारराज्ये प्रथमे चरणे मतदानस्य पूर्वं निर्वाचनप्रचारः चरमं प्राप्तः अस्ति। राजनैतिकदलेषु नेतारः प्रदेशजनतानां समर्थनं याचन्ते। केन्द्रीयगृहमन्त्री अमितशाह अपि रविवासरे मुजफ्फरपुरे जनसभां सम्बोध्य जनान् राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशीषु समर्थनं याचत्। सः विपक्षदलेषु अपि तीक्ष्णं प्रहारं कृतवान्।
गृहमन्त्री अमितशाह मुजफ्फरपुरे साहेबगञ्जविधानसभायाः समीपे स्थितेषु त्रिषु राजगप्रत्याशीषु सन्निहितेषु जनान् सम्बोध्य अवदत् – “भवन्तः स्ववोटं ददातु यत् बिहारं ‘जङ्गलराजात्’ रक्षितुं शक्येत। ‘जङ्गलराजात्’ उद्धृत्य बिहारं विकासमार्गे नेतुं कार्यं प्रधानमन्त्रिणा नरेन्द्रमोदिना च मुख्यमन्त्रिणा नीतीशकुमारकेन च कृतम्। लालू–राबडीशासनकाले गोपालगञ्जजिलाधिकारिणः (डीएम) जी. कृष्णनैयायाः हत्या अभवत्। यदि महागठबन्धनस्य सरकारः पुनर्बिहारराज्ये भविष्यति, तदा तत्र त्रयः नूतनमन्त्रालयाः उद्घाट्यन्ते – अपहरणमन्त्री, रंगदारीमन्त्री, अपहरणसहितरक्तमन्त्री च नियुक्ताः भविष्यन्ति।”
अमितशाह उक्तवान् यल्लालूजी सोनियाजी च तुल्यौ स्तः। लालूजी इच्छन्ति यत् तस्य पुत्रः बिहारस्य मुख्यमन्त्री भवेत्, सोनियाजी इच्छन्ति यत् तस्य पुत्रः भारतस्य प्रधानमन्त्री भवेत्। किन्तु तयोः स्वप्नं न सिध्यति, यतः न दिल्लीमध्ये प्रधानमन्त्रिपदं रिक्तं, न च बिहारमध्ये मुख्यमन्त्रिपदं रिक्तम्।”
सः अवदत् यद्“अहम् अनुशासयामि, अस्माभिः कश्मीरात् अनुच्छेदः ३७० अपाकृतः, तत् अपाकर्तव्यमासीत् वा न वा? सोनियागान्धी, मनमोहनसिंह, लालूयादवस्य काले आतंकवादिनः बिरयानीं भुञ्जन्तः रक्षिताः आसन्, ते न इच्छन्ति स्म यत् कश्मीरात् ३७० निवार्येत।”
अमितशाह उक्तवान् यत् “नरेन्द्रमोदिना अस्माकं मातृभ्यः भगिनिभ्यश्च धूमयुक्तचूल्हात् मुक्तिः दत्ता, नीतीशकुमारकेन तु ‘हरघर नलसे जल’ योजनया सर्वेषां गृहेषु जलं प्रदत्तम्, च ‘जङ्गलराजात्’ मोचनं कृतम्। नीतीशकुमारः पंचायतिराजे महिलाभ्यः आरक्षणं दत्तवान्, पुलिसविभागे अपि आरक्षणं दत्तवान्, सर्वगृहेषु विद्युत्प्रवेशं च कृतवान्। यदा नीतीशकुमारः प्रत्येकमहिलाखाते दशसहस्ररूप्यकाणि प्रेषयामास, तदा राजदस्य एकः सांसदः निर्वाचनआयोगस्य समीपं गतः, उक्तवान् यत् एषा रक्कमा प्रत्याहर्तव्या इति। तेजस्वीयादव, श्रुणु – एषा नरेन्द्रमोदी–नीतीशकुमारयोः युति अस्ति, एषः धनः प्रत्याहृतो न भविष्यति।”
अमितशाह अवदत् यद्“अद्य बिहारं विदेशं प्रति रेलइञ्जिनानि प्रेषयति, एषः प्रथमः राज्यः जातः। अस्माभिः बेगूसराये ‘प्रधानमन्त्री मित्रपार्क’ निर्मितः। राजगीरस्य स्थितिं पश्यत, तत्र विकासः बहुधा अभवत्। मुजफ्फरपुरस्य कृते २०,००० कोटीरूप्यकाणां व्ययेण ‘मेगाफूडपार्क’ निर्मीयते। मुजफ्फरपुर–बरौनी तथा गोपालगञ्ज–मुजफ्फरपुर–समस्तीपुरमार्गाः चतुर्लेनीकृताः। अद्य गोरखपुर–हल्दिया षड्लेनी एक्सप्रेसवे मुजफ्फरपुरं गच्छति।”सः अवदत् यत् “मुजफ्फरपुरं सहितं त्रयः जिलाः मेट्रोसेवां लप्स्यन्ते। मुजफ्फरपुरे कर्करोगचिकित्सालयः दत्तः। अद्य वयं सम्पूर्णबिहारे एककोटियुवकेभ्यः जीविकां दास्यामः। कृषकानां खातेषु ९,००० रूप्यकाणि दास्यामः – ६,००० रूप्यकाणि प्रधानमन्त्रिसम्माननिधेः अन्तर्गतानि, ३,००० राज्यसरकारतः दास्यन्ते। अतः कृषकानां खातेषु पूर्णं ९,००० रूप्यकाणि भविष्यन्ति।”
अमितशाह उक्तवान् यल्“लालूजी यदा २००४ तः २०१४ पर्यन्तं केन्द्रे मन्त्री आसीत्, तदा तेन बिहाराय किं दत्तम्? केवलं २.८ लाखकोटीरूप्यकाणि। लालूशासनकाले तेन बिहारं चारेघोटलेन, भूमिप्राप्त्यर्थं , नियुक्तिघोटलेन, पथिकाश्रयभ्रष्टाचारेण च कलुषितम्।”
अन्ते अमितशाह अवदत् – “अहं भवन्तं प्रति एकं वाक्यं वदामि – पुनः एकवारं राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (एनडीए) सर्वकारं निर्माय, वयं बिहारं जलप्लावनान्मुक्तं करिष्यामः।”
---------------
हिन्दुस्थान समाचार