Enter your Email Address to subscribe to our newsletters

हृदयनारायण दीक्षितः
जीवनं प्रकृतेः उपहारः अस्ति। कश्चन जातः भवति। जातः शिशुः हसति, हस्तपादौ च चलयति। परिवारः बालकान् वर्धमानान् दृष्ट्वा हृष्टः भवति। अनन्तरं जीवनस्य विविधाः चुनौतयः आगच्छन्ति। दुःखानि आगच्छन्ति, सुखानि अपि आगच्छन्ति। तानि अनुक्रमेण आगच्छन्ति गच्छन्ति च। परिवारः विस्तृतः भवति, सः वृहत्तरसमाजस्य अङ्गं भवति। यथा इच्छति तथा न भवति चेत् दुःखं लभते। दुःखं सुखं च आगच्छतः गच्छतः च। दुःखं स्वयमेव निरपेक्षं न भवति, किन्तु दुःखं सुखाभाव एव। दुःखस्य मूलकारणम् आसक्तिः इति कथ्यते। मन्यते च यत् माया-मोहेन बद्धः मनुष्यः सदैव दुःखितः भवति। बुद्धेन अपि उक्तं यत् माया एव दुःखस्य मूलं भवति।
“माया” इति शब्दः लोकजीवने बहु प्रचलितः अस्ति। संसारस्य प्रति आसक्तेः निमित्तं “माया” इत्यपि प्रयुज्यते, तदा तस्य नाम “माया-मोहः” इति भवति। संतकबीरदासः अपि मायां ठग्नीं इति कथयन्ति। सम्पूर्णा अपि काśचित् सभ्यता “माया-सभ्यता” इति नाम्ना प्रसिद्धा आसीत्। सा सभ्यता मध्य-अमेरिकायाः दक्षिण-मेक्सिको-देशात् आरभ्य ग्वाटेमाला, बेलीज्, पश्चिम-होनडुरस्, एल्-साल्वाडोर-प्रदेशपर्यन्तं विस्तृता आसीत्।
ऋग्वेदे “ऋभवः” इति शब्दः आगतः। ऋभवः शिल्पिनः भवन्ति। मन्त्रे कश्चन ऋभुभिः निर्मितस्य सौन्दर्यपूर्णस्य स्थापत्यस्य प्रशंसा कृता अस्ति। एवं दृश्यते यत् “माया” नाम धारणा भारतस्य चिन्तनपरम्परायाम् अत्यन्तं गूढरूपेण निहिता अस्ति। तुलसीदासः अपि मायां संसारिकदुःखस्य कारणं वदन्ति। मया प्रभाविताः जीवाः सदैव दुःखिता भवन्ति।
“माया” इति संस्कृतशब्दः अस्ति, यस्य अर्थः — “या नास्ति सैव माया”, यत् इन्द्रियबोधं मोहयति। अद्वैतदर्शने मायायाः धारणा अत्यन्तं महत्वपूर्णा। तत्र निश्चयेन सिद्धं यत् परमार्थतः केवलं ब्रह्म एव सत्यम्। ब्रह्म निरगुणं निर्विकारं च भेदरहितं तत्त्वम्। ब्रह्मणः भिन्नं किञ्चिदपि नास्ति, अन्यत् सर्वं मिथ्या।
किन्तु सांसारिकजीवने जिज्ञासाः अपि भवन्ति। ये ब्रह्मणः पूर्णसत्तां न स्वीकरोन्ति, ते वदन्ति यत् जगत् अनुभवतः दृश्यते, जीवप्रपञ्चः प्रत्यक्षः अस्ति। विद्वत्सु मतभेदः स्वाभाविकः एव। तस्मात् प्रश्नः — किमेतत् विश्वं कथं प्रादुर्भूतम्? ब्रह्मणा उत अन्येन किञ्चित्? सदा आसीत् वा? यदि कश्चन ईश्वरः इदं निर्मितवान्, तर्हि सृष्टेः पूर्वं किमासीत्? शून्यात् वस्तु न जायते इति सर्वे स्वीकुर्वन्ति।
वैदिककालात् आरभ्य उपनिषद्कालपर्यन्तं एषा धारणा आसीत् — ईश्वरः न शासकः, किन्तु करुणामयः, सर्वशक्तिमान् च। एषा एव समस्या भारतस्य ऋषीणां सम्मुखे आसीत्, या यूनानीदर्शनेषु अपि विचारणीया अभवत्।
शंकराचार्यः उक्तवान् यत् माया च अविद्या च तयोः मध्ये भेदः नास्ति। सांख्यदर्शनं द्वैतवादी अस्ति। शंकराचार्यः तस्य द्वैतवादं खण्डयित्वा, सांख्यस्य पुरुषतत्त्वं ब्रह्मस्वरूपे आसिनं कृतवान्। माया अनादिः, किन्तु अनन्ता नास्ति। अनादित्वं तस्य आरम्भाभावः, अनन्तत्वं तु अन्ताभावः। माया ज्ञानस्य समक्षं न तिष्ठति। अनादिः सन्ती अपि अनन्ता न भवति, यतः ज्ञानप्रकाशे मायाया नाशः भवति।
माया नाजरा, नामरा। सा ज्ञानात् बाध्यते। ज्ञानप्रकाशे सा न तिष्ठति। सा केवलं अभावरूपा नास्ति, अन्यथा सृष्टेः उत्पत्तिः न स्यात्। अतः माया सत् नास्ति, असत् अपि नास्ति। सा ब्रह्मणः आश्रिता अस्ति, तस्मिन् एव स्थित्वा जगत् आरोपयति।
रस्सी-सर्प-दृष्टान्तेन माया स्पष्टीक्रियते। यथा अज्ञानात् जनः रस्स्याम् सर्पं पश्यति, तथैव मायया संसारः दृश्यते। यदा सत्यज्ञानं लभ्यते, तदा सर्पदृष्टिः नश्यति, तथैव माया अपि।
माया अध्यासस्य सदृशी, किन्तु भिन्ना। अध्यासे त्रयः अङ्गाः — अधिष्ठानं, अध्यस्तं, आरोपश्च। अध्यासकारणं अविद्या इत्युच्यते। अविद्या न केवलं अज्ञानम्, अपि तु प्रत्यक्षसंसारस्य वस्तुविचाररूपज्ञानम्। विद्या तु परमात्मतत्त्वस्य ज्ञानम्।
ईशावास्योपनिषदि उच्यते — “विद्यायां रताः तमः प्रविशन्ति, अविद्यायां रताः अपि तमः प्रविशन्ति” इति। अतः साधकः उभयोः ज्ञानयोः — विद्या-अविद्ययोः — उपासना कुर्यात्।
अविद्यायाः सम्बन्धेन अध्यस्तस्य गुणदोषौ अधिष्ठानं न स्पृशतः। यथा रस्स्यां सर्पदर्शनकाले अपि रस्सी सर्पः न भवति, केवलं सर्पवत् प्रतीतिः भवति। तथैव माया जगत् आरोपयति, किन्तु ब्रह्म तया न स्पृश्यते।
अतः निष्कर्षः यन्माया न सत्, नासत्, किन्तु ब्रह्माश्रया अनादिः, ज्ञानप्रकाशे तिरोहिता, अज्ञानजन्याः भ्रान्तेः स्वरूपं धारयन्ती च। सैव संसारस्य कारणरूपेण दृश्यते, किन्तु यथार्थतः ब्रह्मणः भिन्ना नास्ति।
(लेखकः, उत्तर प्रदेश विधानसभायाः पूर्वःअध्यक्षः अस्ति।)
---------------
हिन्दुस्थान समाचार