Enter your Email Address to subscribe to our newsletters


एकस्मात् नवम्बरमासस्य प्रथमदिवसात् पञ्चदशदिनान्तं यावत् विविधाः कार्यक्रमाः आयोज्यन्ते। ‘एकः भारतः, श्रेष्ठः भारतः’ इत्यस्य भावना अन्तर्गतम् उत्तरप्रदेशपर्यटनविभागेन भव्याः प्रस्तुतयः प्रदर्श्यन्ते।
‘भारतपर्व २०२५’ इत्यस्मिन् ‘एकः भारतः श्रेष्ठः भारतः’ इत्यस्य भावनया समन्वितः उत्तरप्रदेशः प्रकाशमानः अस्ति इति पर्यटनसंस्कृतिविभागमन्त्री जयवीरसिंहे उक्तवान्।
लखनऊनगरम् , 02 नवम्बरमासः (हि.स.) इत्याख्यया प्राप्ते दिने, सरदारवल्लभभाईपटेलस्य 150 तमजन्मजयन्त्यवसरे गुजरातराज्यस्य एकतानगरे प्रथमात् पञ्चदशदिनान्तं यावत् आयोज्यमाने ‘भारतपर्व २०२५’ इत्यस्मिन् उत्तरप्रदेशस्य पर्यटनसंस्कृतिविभागः स्वया प्रभावशाल्या उपस्थित्याः देशस्य सर्वेषां जनानां ध्यानं आकर्षयति स्म।
अस्मिन् भव्ये आयोजनप्रसङ्गे उत्तरप्रदेशः स्वस्य अमूल्यां सांस्कृतिकविरासतां, लोकपरम्पराः, पर्यटनविविधतां च ‘एकः भारतः श्रेष्ठः भारतः’ इत्यस्य भावनया सह प्रदर्शयति स्म।
एवं ज्ञापना पर्यटनसंस्कृतिविभागस्य मन्त्री जयवीरसिंहे दत्तवान्।
मन्त्रिणा उक्तं यत् —
“भारतपर्वे २०२५ इत्यस्मिन् देशस्य ‘हृदयस्थले’ उत्तरप्रदेशराज्यस्य समृद्धसंस्कृतिः, लोककला, संगीतं, पारम्परिकानि व्यञ्जनानि च अद्भुतसङ्गमे दृश्यन्ते। उत्तरप्रदेशपर्यटनविभागस्य स्थले (स्टाले) आगन्तुकानां कृते राज्यस्य विविधानि गन्तव्यानि सचित्ररूपेण प्रदर्श्यन्ते, यत् राष्ट्रीय-एकतां, सांस्कृतिकविविधता, सामूहिकगौरवञ्च प्रतिपादयति।”
‘भारतपर्वः किम्?’
‘भारतपर्वः’ उत्सवः प्रतिवर्षम् आयोज्यते, यस्य उद्देश्यः देशस्य विविधानां राज्येषु विद्यमानां सांस्कृतिकविरासतां, खाद्यपरम्परां, कलाकौशलं च प्रदर्शयितुं अस्ति।
अस्मिन् वर्षे भारतपर्वः देशस्य विविधता, एकता, शक्तिश्च उत्सवस्वरूपेण आयोजितः अस्ति, यः ‘स्टैच्यू ऑफ यूनिटी’ नाम्नि प्रसिद्धे पर्यटनस्थले सम्पन्नः भवति।
अस्मिन् महोत्सवे उत्तरप्रदेशसहितानि अन्यराज्यानि, केन्द्रसर्वकारस्य प्रतिनिधयः, जनप्रियकलाकाराः, कारीगराश्च विशेषातिथयः च पञ्चदशदिनपर्यन्तं कार्यक्रमान् शोभायिष्यन्ति।
सांस्कृतिकसमृद्धस्य उत्तरप्रदेशस्य दृश्यः
भारतपर्वस्य मञ्चे आगामिदिनेषु उत्तरप्रदेशराज्यं स्वस्य अद्भुतां सांस्कृतिकविरासतां प्रदर्शयिष्यति।
अत्र राज्यस्य विविधाः लोकनृत्याः, संगीतशैलयः, पारम्परिककलाः च दर्शकैः सह उत्तरप्रदेशस्य लोकसंस्कृतेः रंगे स्नपयिष्यन्ति।
ब्रजप्रदेशस्य रसधारा, अवधप्रदेशस्य विरासत्, बुन्देलखण्डप्रदेशस्य वीरता, पूर्वाञ्चलप्रदेशस्य लोकध्वनयः— एते सर्वे मिलित्वा ‘एकः भारतः श्रेष्ठः भारतः’ इत्यस्य भावनां नवमायामं दास्यन्ति।
राज्यस्य विविधान् अञ्चलान् आगत्य श्रेष्ठलोककलाकाराः स्वस्वप्रदेशीयां विशिष्टलोकशैलीं प्रदर्शयिष्यन्ति।
द्वादशविधायां द्विसप्तत्यधिकं कलाकाराः प्रस्तुतीं करिष्यन्ति
मन्त्री जयवीरसिंहे उक्तवान् —
“भारतपर्वे उत्तरप्रदेशराज्यात् प्रेष्यन्ते द्वादशविशिष्टविधायां सप्तत्यधिकद्वौ (७२) प्रतिभाशाली कलाकाराः, ये पारम्परिकाश्च शास्त्रीयाश्च कलाः अनन्यरूपेण प्रदर्शयिष्यन्ति।
अस्मिन् दले शृङ्गवाद्यस्य मधुरध्वनयः, शङ्खस्य निनादः, डमरुणः ओजस्विनी ध्वनिः, कथकनृत्तस्य मनोहररचनाः, मयूररै इत्यादयः रंगारङ्गलोकनृत्याः च दृश्यन्ते, ये उत्तरप्रदेशस्य समृद्धसांस्कृतिकविरासतां प्रकटयिष्यन्ति।
उत्तरप्रदेशस्य कलाकाराः द्वादशदिनाङ्के नवम्बरमासे सांस्कृतिककार्यक्रमं करिष्यन्ति।”
पाईडण्ड, फरुवाही, थारुलोकनृत्यादीनां प्रदर्शनम्
उत्तरप्रदेशस्य विविधसांस्कृतिकदलानि — यथा पाईडण्ड, चरकुला, फरुवाही, थारुलोकनृत्यं, बधावलोकनृत्यं, ढेढियानृत्यं च — गुजरातराज्ये ‘एकः भारतः श्रेष्ठः भारतः’ इत्यस्य भावनां प्रदर्शयिष्यन्ति।
विविधैः रंगैः, लयैः, परम्पराभिः च सुसज्जा एषा सांस्कृतिकप्रस्तुति राज्यस्य एकतां सांस्कृतिकसमरसतां च अद्भुतरूपेण उत्सवस्वरूपेण प्रकटयिष्यति।
राष्ट्रीय-एकतादिवसस्य अवसरात् आयोज्यमाने भारतपर्वे २०२५ इत्यस्मिन् पञ्चदशदिनान्तं यावत् दर्शकानां कृते हस्तशिल्पस्थलानि, खाद्यस्थलानि, काष्ठपुत्तलिकाप्रदर्शनानि, पाककक्षः , विषयविशिष्टानि पेविलियनानि च मनोहररूपेण दर्शकान् आकर्षयिष्यन्ति।
उत्तरप्रदेशपर्यटनसंस्कृतिमन्त्री जयवीरसिंहस्य वचनम्
जयवीरसिंहे उक्तवान् —
“भारतपर्वे २०२५ इत्यस्मिन् उत्तरप्रदेशपर्यटनविभागः स्वसंस्कृतिं, आहारपानं, नृत्यं, आध्यात्मिकतां च प्रदर्शयति। विभागस्य आकर्षकः स्थालः राज्यस्य विविधपर्यटनगन्तव्यस्थलानां दृश्यं प्रदर्शयति।
अत्र अयोध्यायाः श्रीराममन्दिरस्य भव्यता, वाराणस्याः श्रीकाशीविश्वनाथधाम इत्यस्य वैभवम्, मथुरायाः श्रीकृष्णजन्मभूमिमन्दिरम्, ‘स्पिरिचुअल ट्रायाङ्गल्’, दीपोत्सवः, देवदीपावली, रंगोत्सवः इत्यादयः दर्शकैः प्रति प्रदर्श्यन्ते। तथा पर्यावरणपर्यटनस्थलानि, ग्राम्यपर्यटनसम्बद्धा माहिती च आगन्तुकानां प्रदत्तव्या अस्ति।”
हिन्दुस्थान समाचार / Dheeraj Maithani