मुख्यमंत्री उमर अब्दुल्ला अभिनेता सुनीलशेट्टी च कश्मीरमैराथन 2.0 इत्यस्य आयोजनाय हरितध्वजं प्रदर्शयामासताम्
श्रीनगरम्, 2 नवंबरमासः (हि.स.)। मुख्यमंत्री उमरअब्दुल्ला तथा बॉलीवुड्-अभिनेता सुनीलशेट्टी उभौ अपि रविवासरे श्रीनगरनगरे संयुक्तरूपेण कश्मीर-मैराथन 2.0 – 2025 इत्यस्य उद्घाटनार्थ हरितध्वजं प्रदर्शयामासताम्, यः आयोजनः क्रीडाभावनायाः, शान्तेः, ऐक्यस्य
मुख्यमंत्री उमर अब्दुल्ला और अभिनेता सुनील शेट्टी ने कश्मीर मैराथन 2.0 को हरी झंडी दिखाई


श्रीनगरम्, 2 नवंबरमासः (हि.स.)। मुख्यमंत्री उमरअब्दुल्ला तथा बॉलीवुड्-अभिनेता सुनीलशेट्टी उभौ अपि रविवासरे श्रीनगरनगरे संयुक्तरूपेण कश्मीर-मैराथन 2.0 – 2025 इत्यस्य उद्घाटनार्थ हरितध्वजं प्रदर्शयामासताम्, यः आयोजनः क्रीडाभावनायाः, शान्तेः, ऐक्यस्य च जीवद्भावेन उत्सवः आसीत्।

इदं धावनं प्रातः षड्वादने पोलो-व्यू, श्रीनगरात् आरब्धा, यस्याम् सहभागीजनाः डल्-झीलस्य मनोरमदृश्ययुक्ते बुलेवार्ड्-मार्गे धावमानाः आसन्। जम्मू–काश्मीरक्रीडापरिषदस्य सहयोगेन कश्मीरपर्यटनविभागेन आयोजिते अस्मिन् मैराथने बहवः वर्गाः आसन् — पूर्णमैराथनम् (४२ कि.मी.), अर्धमैराथनम् (२१ कि.मी.), शौकियानां स्थानिकानां च कृते लघुदौडाश्च समाविष्टाः आसन्।

अस्मिन् वर्षे भारतस्य सप्तविंशतिः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च सह १५०० अधिकाः धावकाः तथा ११ देशेभ्यः ७७ विदेशीप्रतिभागिनः अपि सम्मिलिताः आसन् — यः सहभागः वैश्विकक्रीडामानचित्रे कश्मीरप्रदेशस्य वर्धमानं स्थानं सूचयति। मुख्यमन्त्री उमरअब्दुल्लः वरिष्ठप्रशासक–आरक्षक–अधिकारीभिः, वरिष्ठनौकरशाहैः, अनेकैः बॉलीवुड्-हस्तिभिः च सह ध्वजारोहणसमारोहे भागं गृहीत्वा स्थानीयजनानां सह धावकान् उत्साहितवन्तः, ये श्रीनगरमध्यात् स्वदौडाम् आरब्धवन्तः।

कार्यक्रमे वक्तारूपेण अभिनेता सुनीलशेट्टी अवदत् — “जनाः कश्मीरस्य भारतस्य च कृते धावन्ति। सर्ववयस्केषु जनसमूहेषु एषा उत्साहदृश्या अतिशयम् आनन्ददायिनी। ममात्र आगमनं परमसुखदम्, अहं प्रति वर्षम् आगत्य अधिकभागितां प्रोत्साहितुं यतिष्ये।”

जम्मूकाश्मीरस्य मन्त्री सतीशशर्मा अपि आभारं प्रकट्य अवदत् — “वयं शान्तेः, प्रेम्णः, समृद्धेः, भ्रातृत्वस्य च सन्देशं प्रसारयामः। विविधदेशीयैः प्रायः शतप्रतिभागिभिः सह मिलित्वा समग्रे १२०० जनाः अस्मिन् मैराथने भागं गृह्णन्ति। अभिनेता सुनीलशेट्टी, मुख्यमंत्री उमरअब्दुल्ल, सर्वे समर्थकाः च अस्माकं कृतज्ञतार्हाः सन्ति।”

द्वितीयसंस्करणरूपेण आयोजितः कश्मीरमैराथन इत्ययम् आयोजनः घाट्यां पर्यटनं, स्वास्थ्यं, सद्भावं च प्रोत्साहितुं लक्ष्यीकृत्य प्रवर्तते स्म।

-

हिन्दुस्थान समाचार / अंशु गुप्ता