सुदृढ़ न्यायिक व्यवस्थातः एव पूरयिष्यते सुशासनस्य लक्ष्यम् : मुख्यमंत्री
विश्वविद्यालयेषु ई-न्यायालये, साइबर लॉ अथ एआई आधारिते प्रशिक्षणे सर्वकारेण दत्तं बलम् लखनऊ, 2 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे लखनऊस्थे डॉ. राममनोहरलोहिया-राष्ट्रिय-विधिविद्यापीठस्य चतुर्थे दीक्षान्तसमार
मुख्यमंत्री योगी आदित्यनाथ कार्यक्रम में उपाधि देते हुए।


विश्वविद्यालयेषु ई-न्यायालये, साइबर लॉ अथ एआई आधारिते प्रशिक्षणे सर्वकारेण दत्तं बलम्

लखनऊ, 2 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे लखनऊस्थे डॉ. राममनोहरलोहिया-राष्ट्रिय-विधिविद्यापीठस्य चतुर्थे दीक्षान्तसमारोहे सहभागी अभवत्। तस्मिन् अवसरे स्वसन्देशे सः अवदत् यत् अस्मात् विद्यापीठात् निर्गच्छन्तः छात्राः समाजस्य राष्ट्रस्य च न्यायिकव्यवस्थां सुदृढां कर्तुं महत्वपूर्णं योगदानं वहन्ति।

मुख्यमन्त्रिणा उक्तं यत् विद्यापीठस्य दीक्षान्तसमारोहे दीयमानः दीक्षामन्त्रः यत् “सत्यं वद धर्मं चर” इत्येषः भारतस्य प्राचीनगुरुकुलपरम्परायाः आधारः अस्ति। एषा एव भावना अस्माकं संविधानस्य, संसदस्य, न्यायपालिकायाः च बोधवाक्येषु “धर्मो रक्षति रक्षितः” तथा “यतो धर्मस्य ततो जयः” इति अपि प्रतिबिम्बति।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् यदा न्यायव्यवस्था दृढा भवति तदा सुशासनलक्ष्यप्राप्तिः सुलभा भवति। उदाहरणरूपेण तेन उक्तं यत् प्राचीनकाले रामराज्यं भेदभावरहितं न्यायपूर्णं शासनस्य प्रतीकं आसीत्, यत् अद्यतनव्यवस्थायामपि सुशासनरूपेण साध्यं भवेत्।

मुख्यमन्त्री अवदत् यत् प्रदेशसर्वकारो न्यायिकव्यवस्थायाः सुदृढीकरणार्थं ई-कोर्ट् प्रणालीं, वैकल्पिकविवादनिपटानप्रक्रियाम् (एडीआर), साइबरन्यायप्रशिक्षणं कृत्रिमबुद्धेः (एआई) उपयोगं च विशेषतया प्रवर्तयति। तेन सह विश्वविद्यालयेषु महाविद्यालयेषु च आधुनिकप्रशिक्षणकक्षानां, क्रीडाकक्षाणां, छात्रालयानां च निर्माणकार्यानि अपि प्रचलितानि सन्ति।

मुख्यमन्त्री पुनरुक्तवान् — “रूल् ऑफ् लॉ” तदा एव प्रभावी भवति यदा न्यायपीठस्य अधिवक्तृसमाजस्य च मध्ये उत्तमः समन्वयः विद्यते।

सः अवदत् यत् स्वातन्त्र्यस्य अमृतकाले भारतदेशेन नूतनानि त्रयः न्यायसंहिताः भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता, भारतीयसाक्ष्यसंहिता च — प्रवर्तिताः, येन न्यायव्यवस्थायां क्रान्तिकारीपरिवर्तनस्य मार्गः उद्घाटितः।

मुख्यमन्त्रिणा सूचितं यत् प्रदेशे “इण्टिग्रेटेड् कोर्ट् कॉम्प्लेक्स्” निर्माणस्य कार्यं आरब्धम्। दशसु जनपदेषु तदर्थं धनराशिः अपि प्रदत्ता अस्ति, यत्र एकस्मिन्नेव परिसरि सर्वे न्यायालयाः, अधिवक्तृकक्षाः, निवाससुविधाश्च उपलभ्यन्ते।

तदनन्तरं सः अवदत् यत् नार्यः बालकानां च अपराधानां शीघ्रनिपटानार्थं राज्ये ३८० इत्यधिकाः पॉक्सो तथा फास्ट्-ट्रैक्-न्यायालयाः स्थापनाः अभवन्। लोकन्यायालयानां माध्यमेन त्वरितन्यायप्रदानस्य प्रयासाः अपि तीव्राः कृताः।

दीक्षान्तसमारोहे छात्राः पदकान् प्राप्तवन्तः यत्एलएलएम्-वर्गे हर्षिता यादवः सुवर्णपदकं, आकृतिः श्रीवास्तवः रजतपदकं, ऋषभः कांस्यपदकं च प्राप्तवान्।बीए-एलएलबी-वर्गे अभ्युदयः प्रतापः सुवर्णं, साइमा खानं रजतं, दर्शिका पाण्डेय कांस्यं च प्राप्तवती।बीए-एलएलबी-ऑनर्स्-विषये सर्वाधिकाङ्कप्राप्तिषु यत्टेक्सेशन्-न्यायशास्त्रे स्वर्णायती, आपराधिकन्यायशास्त्रे मुस्कानशुक्ला, संविधानन्यायशास्त्रे दर्शिका पाण्डेय इत्येताः श्रेष्ठाः घोषिताः।साइबरन्यायविषये अमनकुमारः सुवर्णं, संयुक्तासिंहः रजतं, प्रांजलपाण्डेयः कांस्यं च प्राप्तवान्।बौद्धिकसंपत्तिधिकारविषये आत्रेयत्रिपाठीः सुवर्णं, अक्षितासिंहः रजतं, श्रेयाः अवस्थी कांस्यं च प्राप्तवती।मीडियान्यायविषये राघवत्रिपाठी सुवर्णं, इशिकागौतमः रजतं, सान्यागान्धी कांस्यं च प्राप्तवान्।

अस्मिन् अवसरे सर्वोच्चन्यायालयस्य न्यायमूर्तिः सूर्यकान्तः, विश्वविद्यालयस्य विजिटरः न्यायमूर्ति विक्रमनाथः, इलाहाबादउच्चन्यायालयस्य मुख्यन्यायाधीशः अरुणभंसाली, राज्यसरकारस्य मन्त्री योगेन्द्रः उपाध्यायः, विद्यापीठस्य कुलपति प्रोफेसर् अमरपालसिंहः, उच्चन्यायालयन्यायमूर्तयः, विद्यापीठस्य अध्यापकाः, विधायकः राजेश्वरसिंहः, उपाधिप्राप्तच्छात्राः, तेषां पालकाः च उपस्थिताः आसन्।

----------

हिन्दुस्थान समाचार