उपराज्यपालेन उक्तम् -‘ऑपरेशन महादेव’ अभियानस्य सफलतायै सर्वे भारतीयाः जम्मूकाश्मीर–आरक्षकबलं प्रति गौरवं अनुभवन्ति
श्रीनगरम्, 2 नवंबरमासः (हि.स.)। जम्मू–काश्मीरस्य उपराज्यपालः मनोज सिन्हा रविवासरे “ऑपरेशन महादेव” इत्यस्य सफल सम्पादनार्थं अनुकरणीयं योगदानं प्रदर्श्य केंद्रीयगृहकार्य–मन्त्रिणा प्रदत्तेन ‘दक्षता–पदकेन २०२५’ सम्मानितान् जम्मूकाश्मीर–आरक्षककर्मचारि
ऑपरेशन महादेव के लिए हर भारतीय को जम्मू-कश्मीर पुलिस पर गर्व है- उपराज्यपाल


श्रीनगरम्, 2 नवंबरमासः (हि.स.)। जम्मू–काश्मीरस्य उपराज्यपालः मनोज सिन्हा रविवासरे “ऑपरेशन महादेव” इत्यस्य सफल सम्पादनार्थं अनुकरणीयं योगदानं प्रदर्श्य केंद्रीयगृहकार्य–मन्त्रिणा प्रदत्तेन ‘दक्षता–पदकेन २०२५’ सम्मानितान् जम्मूकाश्मीर–आरक्षककर्मचारिणः प्रशंसितवन्तः।

एक्स् इत्याख्ये सामाजिक–माध्यमे प्रकाशिते लेखे जम्मूकाश्मीर–उपराज्यपाल–कार्यालयेन लिखितम् —

“प्रत्येकः भारतीयः अस्माकं जम्मूकाश्मीर–आरक्षककर्मचारिणः प्रति गौरवं अनुभवन्ति, ये ‘ऑपरेशन महादेव’ इत्यस्य सफलं निष्पादनं कृत्वा केंद्रीयगृहमन्त्रिणा ‘दक्षतापदकेन २०२५’ सम्मानिताः अभवन्।”

-

हिन्दुस्थान समाचार / अंशु गुप्ता