इदानीं निर्णयः भविष्यति, इदानीं चिकित्सायाः आरम्भः भविष्यति, एका पार्श्वे जुमलेबाजाः, अपरस्मिन् पार्श्वे जनसुराजः इति — आर.के. मिश्रः
दरभंगा, 02 नवंबरमासः (हि.स.)।विधानसभानिर्वाचनस्य चञ्चलवातावरणमध्ये जनसुराजदलस्य प्रत्याशी च भूतपूर्व-पर्यवेक्षकाधिपः आर.के.मिश्रनामकस्य वक्तव्यं राजनीतिकवृत्तान्तेषु चर्चाविषयः जातः। सः स्वप्रचारयोजनां प्रबलनादेन आरब्धवान्— “अधुना भविष्यति निर्णयः,
दरभंगा: जनसुराज उम्मीदवार आर के मिश्रा।


दरभंगा, 02 नवंबरमासः (हि.स.)।विधानसभानिर्वाचनस्य चञ्चलवातावरणमध्ये जनसुराजदलस्य प्रत्याशी च भूतपूर्व-पर्यवेक्षकाधिपः आर.के.मिश्रनामकस्य वक्तव्यं राजनीतिकवृत्तान्तेषु चर्चाविषयः जातः। सः स्वप्रचारयोजनां प्रबलनादेन आरब्धवान्— “अधुना भविष्यति निर्णयः, अधुना भविष्यति उपचारः। एकस्मिन् पारे जुम्लेबाजः, अपरस्मिन् पारे जनसुराजः।” इत्येवम्। मिश्रः हिन्दुस्थानसमाचार- वार्तापत्रेण सह संवादे अवदत् यत् जनता इदानीं रिक्तप्रतिज्ञाभ्यः मिथ्यानाराभ्यश्च क्लान्ता अभवत्।

दरभङ्गानगरं तु अधुना स्थूलकर्माणि इच्छति, न तु प्रदर्शनपरायणां राजनीतिम्।

सः उक्तवान्— “जनता अस्मिन् समये पुनः प्रमादिता न भविष्यति। येषां शासनकाले शिक्षायाः, आरोग्यस्य, रोजगारस्य च स्थिति: निकृष्टा जाता, ते अधुना उत्तरं दातुं बाध्याः स्युः। दरभङ्गा परिवर्तनं इच्छति, जनसुराज तु तस्यैव परिवर्तनस्य नाम।” दरभङ्गायाः भूतपूर्व-पर्यवेक्षकाधिपः आर.के.मिश्रः स्वस्य निष्कलङ्कसत्यमयस्य च कठोरप्रशासकस्य रूपेण विख्यातः। अधुना तु सः राजनीतिक्षेत्रे प्रविश्य व्यवस्थापरिवर्तनस्य समर्थनं करोति। तस्य मतम् यत् जनसुराजदलस्य लक्ष्यं भ्रष्टाचारमुक्तं शासनम्, पारदर्शी प्रशासनं च, सामान्यजनस्य सक्रियसहभागिता च अस्ति।

स्थानीयविश्लेषकाः मन्यन्ते यत् मिश्रस्य राजनीतिकप्रवेशेन दरभङ्गा-विधानसभाक्षेत्रस्य स्पर्धा अत्यन्त रोचकत्वं प्राप्तवती अस्ति। जनता अस्मिन् निर्वाचनकाले परम्परागतनेतॄणां नूतनपर्यायानां च मध्ये स्पष्टतया तुलनां कुर्वन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता