Enter your Email Address to subscribe to our newsletters

मुरादाबादः, 2 नवंबरमासः (हि.स.)। विश्वहिन्दूपरिषद्-बजरंगदलेन मुरादाबादमहानगरे रविवासरे हुतात्मादिवसस्य अवसरपर रक्तदान-शिविरः आयोजितः आसीत्। यस्मिन् बजरंगदलस्य विंशतिः पदाधिकारीणः रक्तदानं कृतवन्तः। अस्मिन्नेव अवसरे शताधिककार्यकर्तारः स्वस्वरक्तगणस्य परीक्षणं कृतवन्तः, यत् समये आपत्तिकाले हिन्दुसमाजस्य सेवायां रक्तदानं कर्तुं शक्येत।
बजरंगदलस्य संयोजकः राजीवठाकुरः उक्तवान् यत् बजरंगदलः सदैव हिन्दुत्वस्य रक्षणार्थं सज्जः अस्ति। अद्य तेनैव ध्येयेन रक्तदान-शिविरस्य आयोजनं कृतम्। अस्मात् शिविरात् दलस्य कार्यकर्तारः आवश्यककाले स्वस्य रक्तेन कस्यचित् सनातनिनः जीवनरक्षणं कृत्वा सेवा कर्तुं शक्यन्ते।
अस्मिन् अवसरे विश्वहिन्दूपरिषदः केन्द्रीयप्रबन्धकार्यकारिणी-सदस्यः डॉ. राजकमलगुप्तः, टाउनहॉलप्रखण्डकार्यकर्ता च कार्यक्रमसंयोजकप्रमुखः प्रमोदसैनी, नगरसंयोजकः सचिन्दिवाकरः, रोहितवाल्मीकि, नवनीतअग्रवालः, विपिनगुप्तः, अनिलकठेरियः, विशालवीरतूफानी, शुभमदेशभक्तः, नवदीपः, कुणालः, रोहितः, अभिनवठाकुरः, सुधांशुः, आदित्यः, सोनुः, पवनः, राजीवसैनी, हिमांशुः, गुल्शनः, अनिकेतः, लकी च अन्ये च विश्वहिन्दूपरिषदः प्रान्त, विभाग, महानगरदायित्ववन्तः पदाधिकारीणः उपस्थिताः आसन्।
-------------
हिन्दुस्थान समाचार / Dheeraj Maithani