कार्तिक पूर्णिमा मेला: यात्रिणां सुविधायै छपरा-सोनपुर विशेषवाहनस्य भविष्यति संचलनम्
पटना, 2 नवंबरमासः (हि.स.)। सोनपुरे कार्तिकपूर्णिमामेळस्य अवसरं प्रति यात्रिणां सम्भाव्यमानां अधिकभीडां दृष्ट्वा रेलप्रशासनम् 05203 तथा 05204 सङ्ख्यकं सोनपुरछपरा सोनपुर कार्तिकपूर्णिमा मेळविशेषयानस्य सञ्चालनं 2025 नवम्बरमासस्य पञ्चमे षष्ठमे च दिने
कार्तिक पूर्णिमा मेला: यात्रिणां सुविधायै छपरा-सोनपुर विशेषवाहनस्य भविष्यति संचलनम्


पटना, 2 नवंबरमासः (हि.स.)।

सोनपुरे कार्तिकपूर्णिमामेळस्य अवसरं प्रति यात्रिणां सम्भाव्यमानां अधिकभीडां दृष्ट्वा रेलप्रशासनम् 05203 तथा 05204 सङ्ख्यकं सोनपुरछपरा सोनपुर कार्तिकपूर्णिमा मेळविशेषयानस्य सञ्चालनं 2025 नवम्बरमासस्य पञ्चमे षष्ठमे च दिने द्वौ प्रावर्तनफेरौ कृत्वा निम्नप्रकारेण करिष्यति।

05203 सङ्ख्यकं सोनपुरछपरा कार्तिकपूर्णिमा मेळविशेषयानं 2025 नवम्बरमासस्य पञ्चमे षष्ठमे च दिने सोनपुरात् रात्रौ द्वादशवारं पञ्चदशमिनिटे प्रस्थितं भविष्यति। ततः परमानन्दपुरे द्वादशवारं सप्तविंशतिमिनिटे, नयग्रामे द्वादशवारं पञ्चत्रिंशद्मिनिटे, शीतलपुरे द्वादशवारं चतुश्चत्वारिंशद्मिनिटे, दिघवारायां एकवादने दशमिनिटे, अम्बिकाभवानीहॉल्टे एकवादने षोडशमिनिटे, अवतारनगरं प्रति एकवादने द्वाविंशतिमिनिटे, पञ्चपटियादेवरियाहॉल्टे एकवादने अष्टाविंशतिमिनिटे, बृहत् गोपाले एकवादने पञ्चत्रिंशद्मिनिटे, डुमरीजुवारायां एकवादने एकचत्वारिंशद्मिनिटे, गोल्डेनगञ्जे द्विवारं मिनिटे शून्ये, छपरा ग्रामीणस्थले द्विवारं द्वादशमिनिटे, छपरा कचहरीस्थले द्विवारं द्वाविंशतिमिनिटे आगत्य छपरां द्विवारं त्रिंशद्मिनिटे प्राप्स्यति।

वापसीयात्रायां 05204 सङ्ख्यकं छपरा सोनपुर कार्तिकपूर्णिमा मेळविशेषयानं 2025 नवम्बरमासस्य पञ्चमे षष्ठमे च दिने छपरा नगरात् प्रातः त्रिवारं पञ्चचत्वारिंशद्मिनिटे प्रस्थितं भविष्यति। ततः छपरा कचहरीस्थले त्रिवारं पञ्चपञ्चाशद्मिनिटे, छपरा ग्रामीणस्थले चतुर्वारं द्वाविंशतिमिनिटे, गोल्डेनगञ्जे पञ्चवारं मिनिटे शून्ये, डुमरीजुवारायां पञ्चवारं षड्मिनिटे, बृहत् गोपाले पञ्चवारं सप्तत्रिंशद्मिनिटे, पञ्चपटियादेवरियाहॉल्टे पञ्चवारं द्विचत्वारिंशद्मिनिटे, अवतारनगरस्थले पञ्चवारं सप्तचत्वारिंशद्मिनिटे, अम्बिकाभवानीहॉल्टे पञ्चवारं द्विपञ्चाशद्मिनिटे, दिघवारायां षड्वारं मिनिटे शून्ये, शीतलपुरे षड्वारं सप्तमिनिटे, नयग्रामे षड्वारं एकोनविंशतिमिनिटे, परमानन्दपुरे षड्वारं अष्टाविंशतिमिनिटे आगत्य सोनपुरं षड्वारं अष्टत्रिंशद्मिनिटे प्राप्स्यति।

एषा शकटिका अष्टकोचयुक्तेन मेमूरेकेन सञ्चालिताभविष्यति।

---------------

हिन्दुस्थान समाचार