Enter your Email Address to subscribe to our newsletters

मुंबईनगरम् , 02 नवंबरमासः ( हि. स.)। मराठीभाषा इदानींतनं संकटावस्थाम् अनुप्रविष्टा — अस्माकं साहित्यं संस्कृतिश्च उपेक्षायाम् स्थिते इति अखिलभारतीयमराठीसाहित्यसम्मेलनस्य नवतिनवतितमस्य अध्यक्षः वरिष्ठसाहित्यकारः विश्वासपाटिलः ठाणे-नगरे अभिहितवान्। सः अवदत् — “यदि भाषा रक्षिता भविष्यति तदा एव संस्कृति जीविष्यति। अतः सर्वैः मराठीभाषायाः, मराठीविद्यालयानां, मराठीसाहित्यानां च संरक्षणार्थं संघर्षः आवश्यकः।”
स्वर्गीयनरेन्द्रबल्लालसभागृहे महोत्सवे ठाणेमहानगरपालिकायाः अतिरिक्तायुक्तेन संदीपमालवीना तस्य नागरिकाभिनन्दनं कृतम्। तस्मिन्नभिनन्दनसमारोहे प्रदीपधवलः, अशोकबागवे, सतीशसोलंकुरकरः, सागरतालनाकरः, दुर्गेशनारायणजाधवौ, नितिनहिरवे च सन्निहिताः आसन्। विश्वासपाटिलः उक्तवान् — “मराठीविद्यालयानि न कदापि निरुद्धानि भवितव्यानि। यत्र एकः अपि विद्यार्थी अस्ति, तत्र शिक्षणम् अवश्यं दातव्यम्। अस्यां भूमौ एव संततुकारामः संतज्ञानेश्वरश्च जातौ।”
तस्य वक्तव्यम् आह — नगरस्य विकासः पुलनिर्माणेन वा मार्गनिर्माणेन न भवति, किन्तु साहित्यसंस्कृतिप्रतिभाभिः नगरस्य अस्मिता प्रतिष्ठिता भवति। ठाणेनगरं तस्य साहित्यिकसांस्कृतिकव्यक्तिभ्यः एव प्रसिद्धं जातम्। अन्ते, प्रो. अशोकबागवे तथा दुर्गेशनारायणयोः काव्यसंग्रहयोः अनावरणं सम्पन्नम्, कार्यक्रमस्य संचालनं महेन्द्रकोंडेने कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता