राष्ट्रपतिभिः सह नैनीतालस्य विशेषेण संबंधः, अधुना द्रौपदी मुर्मूः करिष्यति प्रवासम्
नैनीतालम्, 2 नवंबरमासः (हि.स.)।सरोवरनगरी नैनीतालस्य सम्बन्धः भारतस्य राष्ट्रपतिभिः तावत् पुरातनः अस्ति, यावत् देशः स्वातन्त्र्यं प्राप्तवान्। भारतगणराज्यस्य राष्ट्रपतिः द्रौपदी मुर्मूः २०२५ तमे वर्षे नवम्बरमासस्य तृतीयचतुर्थयोः दिवसोः द्विदिवसीयं प
10 अगस्त 2011 को कुमाऊं विवि के 11वें दीक्षांत समारोह में पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम।


9 अगस्त 2011 को नैनीताल के सेंट मेरीज कॉन्वेंट कॉलेज में पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम।


1959 में नैनीताल के मोहन लाल साह बाल विद्या मंदिर का शुभारंभ करते तत्कालीन राष्ट्रपति डॉ. राजेंद्र प्रसाद।


नैनीतालम्, 2 नवंबरमासः (हि.स.)।सरोवरनगरी नैनीतालस्य सम्बन्धः भारतस्य राष्ट्रपतिभिः तावत् पुरातनः अस्ति, यावत् देशः स्वातन्त्र्यं प्राप्तवान्। भारतगणराज्यस्य राष्ट्रपतिः द्रौपदी मुर्मूः २०२५ तमे वर्षे नवम्बरमासस्य तृतीयचतुर्थयोः दिवसोः द्विदिवसीयं प्रवासं कृत्वा नैनीतालं आगमिष्यति। तस्मात् पूर्वं देशस्य प्रथमः राष्ट्रपति डॉ. राजेन्द्रप्रसादः अपि १९५९ तमे वर्षे नैनीतालं आगतः। तस्मिन् काले तेन बालविद्यामन्दिरस्य उद्घाटनं कृतम्, डीएसएक्षेत्रे च तस्य अभिनन्दनं सम्पन्नम्।

तत्पश्चात् देशस्य चतुर्थः राष्ट्रपति वराहवेंकटगिरिः अपि नैनीतालं आगतः। ज्ञायते यत् १९८६ तमे वर्षे जूनमासस्य २१ तः २५ पर्यन्तं ज्ञानी जैलसिंहस्य अपि नैनीतालप्रवासस्य कार्यक्रमः आयोजितः आसीत्।

एतेषां अतिरिक्तं भारतस्य पूर्वराष्ट्रपति डॉ. एपीजे अब्दुलकलामस्य नैनीतालसंबन्धः विशेषरूपेण प्रेरणादायी आसीत्। भारतरत्नपुरस्कारेण अलङ्कृतः “मिसाइलमैन” इति प्रसिद्धः सः २०११ तमे वर्षे अगस्तमासस्य नवमदशमयोः दिवसोः नैनीतालप्रवासं कृतवान्। तस्मिन् काले सः कुमायूंविश्वविद्यालयस्य एकादशे दीक्षान्तसमारोहे भागं गृह्णन् दीक्षान्तभाषणं दत्तवान्। नगरस्थे सेंटमेरीज् कान्वेन्ट्-उच्चविद्यालये बालकैः सह संवादं कृत्वा तान् “असंभवकल्पनाः अपि कर्तव्या:” इति प्रेरितवान्।

सः बालकेभ्यः उक्तवान् यन्मम देशाय किञ्चिद् दातव्यम्” इति भावः धार्यताम्, “मम किञ्चिद् ग्रहीतव्यम्” इति न। कुमायूंविश्वविद्यालयस्य दीक्षान्तसमारोहे विद्यार्थिनः सम्बोध्य सः उक्तवान् यत् ते ग्राहम्बेल्, सीवीरमनः, रामानुजम्, राइट्-भ्रातरौ, एडिसन्, हार्डी, प्रोफेसर् चन्द्रशेखर इत्यादीनां सदृशाः अद्वितीयाः भवितुम् प्रयतन्ताम्।

तेन उक्तं यत् महत्त्वलाभाय उच्चलक्ष्यं, सतताध्ययनम्, कठोरपरिश्रमः, दृढनिश्चयश्च आवश्यकः। सः “विजन्–२०२०” नामके देशीययोजने अन्तर्गतं उत्तराखण्डराज्यं अपि योगदानं दद्यात् इति विद्यार्थिनः प्रेरितवान्। तेन उक्तं यत् उत्तराखण्डराज्यं प्रति व्यक्तिं आयं त्रिगुणां कर्तुं, साक्षरतानुपातं नवतिप्रतिशतं पर्यन्तं नेतुं, पर्यटनं प्रोत्साहयितुं, पर्यावरणसंरक्षणेन सह “कार्बन–न्यूट्रल् राज्य” रूपेण प्रवर्तितुं च प्रयत्नं करोतु।

तस्य प्रेरणया उत्साहिताः बालिकाः स्नेहपूर्वकं तं “काका कलाम” इति संबोधितवत्यः। अधुना राष्ट्रपतिः द्रौपदी मुर्मू एष्या द्विदिवसीया नैनीतालयात्रया एतां ऐतिहासिकसंबन्धशृंखलां अग्रे नयिष्यति। तस्या आगमनेन नैनीतालः पुनः राष्ट्रियस्तरे गौरवकेंद्ररूपेण प्रतिष्ठां प्राप्स्यति।

हिन्दुस्थान समाचार