Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 2 नवंबरमासः (हि.स.)। बॉलीवुड्-अभिनेता सुनीलशेट्टी, यः मैराथन 2.0 इत्यस्य कार्यक्रमार्थं कश्मीरप्रदेशे आगतः आसीत्, सः रविवासरे अस्य आयोजनस्य विशालसःभागितां दृष्ट्वा परमं हर्षं व्यक्तवान्। सः अवदत् — “जनाः कश्मीरस्य भारतस्य च कृते धावन्ति।” कश्मीर-मैराथन 2.0 इत्यस्य अवसरि मीडियाकर्मिभिः सह संवादे सः उक्तवान् — “जनाः कश्मीरस्य भारतस्य च कृते धावन्ति, एषा अतिशयम् रम्या वस्तु अस्ति। सर्ववयस्कजनानां मध्ये यः उत्साहः दृश्यते, सः अद्भुतः। द्वितीयसंस्करणाय आगन्तुं मम हर्षः परमः अस्ति, अहं प्रतिवर्षं पुनरागन्तुं पूर्णं प्रयासं करिष्यामि।”
बैसरन्-प्रदेशे जातायाः घटनायाः अनन्तरं पर्यटनस्य महत्त्वं विषये पृष्टः शेट्टी अवदत् — “आम्, अहं तत् अनुभवामि। अहं ह्यः एवात्र आगतः। वयं डल्-झीलम् अन्यानि च स्थानेषु गतवन्तः। तत्र पुनः शान्तमाहोलं प्रत्यागतं इव अनुभूतम्। मम मतम् यत् एषा शिशिरऋतु कश्मीरस्य कृते अत्यन्तं रम्या भविष्यति।” यदा तस्मात् पृष्टं यत् — “आगामिवर्षेषु अधिका एथलीट्स् आगमिष्यन्ति वा?” — तदा सः प्रत्यवदत् — “मम पूर्णविश्वासः अस्ति यत् एवं भविष्यति। शिशिरऋतु आगच्छति, फरवरीमासे विंटर-इवेंट्स् भविष्यन्ति, अतः मम मतं यत् अत्र बहवः कार्यक्रमाः भविष्यन्ति। क्रिकेटमपि आगच्छति, यत्र क्रिस् गेल् अन्ये च अन्तरराष्ट्रीयखिलाडिनः अत्र आगत्य क्रीडिष्यन्ति। तेन एतदर्थं वयं पुनरागतानः, बृहत् स्तरपर्यन्तं पुनरागतानः।”
बॉलीवुडस्य घाट्यां प्रति सम्बन्धं विषये पृष्टः सः अवदत् — “ममात्र कतिपये निर्मातृमित्राणि सन्ति, ते कश्मीरप्रदेशे अधिकानि चलचित्राणि निर्मातुम् इच्छन्ति। मम मतं यत् कबीर अपि अत्रैव अस्ति, अस्मिन् वर्षे निर्मीयमानाः चलचित्राः आशायाः नूतनदीपं प्रज्वालयन्ति। ममाभिप्रायः यत् सर्वे अपि अस्माकं योगदानं दातव्यम् — केवलं अहं वा अन्यः कश्चित् न — यतः अस्माभिः अस्य देशस्य नागरिकत्वात् अत्र पुनरागन्तव्यम्, यथाशक्ति कार्यं कर्तव्यम्, कारणं यत् एषा भूमिः एव भूमण्डले सर्वाति-रम्या स्थली अस्ति।” शेट्टी पुनः अवदत् — “अत्र शताधिकाः अन्तरराष्ट्रियाः एथलीट्स्, जगतः सर्वतः आगताः जनाश्च सन्ति। सर्ववयस्कजनाः धावन्ति। अहं षष्ट्यधिकवर्षीयं पुरुषं दृष्टवान्। अहं स्वयम् पञ्चषष्टिवर्षीयः अस्मि, अतः तं वृद्धं न वदामि, तं यौवनशीलं वदामि, सः अपि अतिशयेन उत्साहेन धावमानः आसीत्। मम अपेक्षा यत् यथा गतवर्षे पर्यटनं चरमसीमायाम् आसीत्, श्रीनगरे नवतिशतं प्रतिशतं जनसङ्घः आसीत्, तथैव अस्मिन् शिशिरे पुनः तत्सदृशं दृश्यं भविष्यति।”
अन्ते सः भावपूर्णेन सन्देशेन उक्तवान् — “अहं जनान् प्रति प्रार्थये, कामये, निवेदये च — यत् ते आगच्छन्तु, अग्रे आगत्य अस्याः रम्यायाः भूमेः अनुभवः कुर्वन्तु, एतां भूषयन्तु, एतां आत्मीयां कुर्वन्तु। आगच्छन्तु, कश्मीरस्य सौन्दर्यं स्वयमेव अनुभवयन्तु।”
हिन्दुस्थान समाचार / अंशु गुप्ता