एककोटिमितां जीविकायाः उपलब्धता केवलं घोषणा न,एतत् साकारीकर्तुं दृढ योजना प्रस्तुता - प्रधानमंत्री
पटना/आरा, 02 नवम्बरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनस्य सम्बन्धे राजनैतिकः उत्साहः तीव्रः जातः अस्ति। सर्वे दलानां नेता जनान् आकृष्टुं यत्नं कुर्वन्ति। अस्मिन् क्रमणे प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि रविवासरे बिहारे द्वे जनसभे एकं च रथमार्गप्
प्रधानमंत्री नरेन्द्र मोदी आया में जनसभा के दौरान


पटना/आरा, 02 नवम्बरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनस्य सम्बन्धे राजनैतिकः उत्साहः तीव्रः जातः अस्ति। सर्वे दलानां नेता जनान् आकृष्टुं यत्नं कुर्वन्ति। अस्मिन् क्रमणे प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि रविवासरे बिहारे द्वे जनसभे एकं च रथमार्गप्रदर्शनं क्रियमाणम् अस्ति। तेन प्रथमं जनसभा आरा नगरे कृता, यत्र सः राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) संकल्पपत्रे निर्दिष्टानि वचनानि निश्चयेन पूर्त्यर्थं प्रतिज्ञातवान्। विपक्षमहागठबन्धनं च तेन लक्ष्यीकृत्य आलोचितम्।

प्रधानमन्त्री नरेन्द्रमोदिना आरा नगरे राजगस्य प्रत्याशीणां समर्थनार्थं आयोजिते चुनावीसभायां उक्तम् — “राजगस्य संकल्पः अस्ति यत् बिहारस्य युवकाः बिहारे एव कर्म कुर्वन्तु च बिहारस्य नाम प्रसिद्धिं यान्तु। एतदर्थं वयं आगामिषु दिनेषु एककोटि रोजगारसन्धीनां सृष्टिं कर्तुं प्रतिज्ञातवन्तः स्म। एषा केवलं घोषणा नास्ति, अपितु तस्य सिद्ध्यर्थं दृढा योजना अपि उपस्थापिता अस्ति।” तेन उक्तम् — “संकल्पपत्रे यानि वचांसि उक्तानि, तानि राजग पूरयति च, अग्रे अपि पूरयिष्यति च।”

प्रधानमन्त्री अवदत् यत्“विकसितबिहारः विकसितभारतस्य आधारः अस्ति।” तस्य “विकसितबिहार” इति दृष्टिः औद्योगिकविकासे युवानां च रोजगारसन्धीनां सृष्टौ केन्द्रिता अस्ति। तेन विश्वासेन उक्तं यद्“भवद्भ्यः बिहारीजनानां स्वप्नाः एव अस्माकं संकल्पाः सन्ति। अस्य वारस्य अपि बिहारजनता राजगं अभूतपूर्वैः मतैः विजयिनं करिष्यति।” सः पुनः अवदत् — “‘जंगलराज’ इत्यस्य नेता सर्वाधिकं पराजयस्य अभिलेखं स्थापयिष्यन्ति।”

प्रधानमन्त्री अवदत् यद्“विकसितबिहाराय राजगेन एकः ईमानदारः दूरदर्शी च घोषणापत्रं प्रस्तुतम् अस्ति। अस्माकं सर्वे योजना नीतयश्च बिहारस्य शीघ्रविकासाय समर्पिताः सन्ति। एकस्मिन् पारे राजगस्य सत्यसंकल्पपत्रं अस्ति, अपरस्मिन् पारे ‘जंगलराज’-गठबन्धनस्य मिथ्याप्रपत्राणि।”

प्रधानमन्त्री उक्तवान् यत्“अहं ‘जंगलराज’-वालान् प्रति वदामि—एते भगवान्निभाः जनाः मूर्खा न सन्ति, एषा जनता सर्वं जानाति।”

प्रधानमन्त्री अवदत् यत् राष्ट्रियजनतादल (राजद) इत्यनेन कांग्रेसस्य कर्णमूले कट्टं स्थाप्य तेजस्वीयादवं मुख्यमन्त्रिणं रूपेण घोषितम्। तेजस्वौ विषये कांग्रेस न अन्वगच्छत्। घोषणापत्रे अपि कांग्रेसस्य मतं न श्रुतम्। निर्वाचनात् पूर्वं एव एषः कलहो दृश्यते, निर्वाचनानन्तरं तु परस्परमस्तकघातः भविष्यति। सुशासनं केवलं राजग एव दातुं शक्नोति, ददाति च।”

---------------

हिन्दुस्थान समाचार