हिंदूस्स्व संस्कृतेः संरक्षणं संवर्धनं करणीयम् - जगद्गुरु रामभद्राचार्यः
फतेहपुरम्, 02 नवम्बरमासः (हि.स.)।पद्मविभूषणपीठाधीश्वरः जगद्गुरुरामानन्दाचार्यः स्वामी श्रीरामभद्राचार्यजी महाराजः दैतापतिजीमहाराजः उडिशाराज्यस्थः अन्यैः अनेकैः सद्भिः सहितः उत्तरप्रदेशस्य फतेहपुरजिलेलगतस्य पक्कातालाबस्थिते भगवान्जगन्नाथमन्दिरे भूमि
जगन्नाथ मंदिर के भूमि पूजन यें पहुंचे जगतगुरु रामभद्राचार्य


फतेहपुरम्, 02 नवम्बरमासः (हि.स.)।पद्मविभूषणपीठाधीश्वरः जगद्गुरुरामानन्दाचार्यः स्वामी श्रीरामभद्राचार्यजी महाराजः दैतापतिजीमहाराजः उडिशाराज्यस्थः अन्यैः अनेकैः सद्भिः सहितः उत्तरप्रदेशस्य फतेहपुरजिलेलगतस्य पक्कातालाबस्थिते भगवान्जगन्नाथमन्दिरे भूमिपूजनकार्यं प्रथमफावडं चलयित्वा सम्पन्नं कृतवान्। अस्मिन् अवसरि जगद्गुरुः रामभद्राचार्यजी महाराजः सर्वान् हिन्दून् प्रति आवाहनं कृतवन्तः यत् सर्वैः मिलित्वा स्वसंस्कृतेः संरक्षणं संवर्धनं च कर्तव्यम्।

तस्मिन् अवसरे पद्मविभूषणपीठाधीश्वरः जगद्गुरुरामानन्दाचार्यः स्वामी श्रीरामभद्राचार्यजी अवदत् यत् भारतं हिन्दूराष्ट्ररूपेण स्थापयितुं हिन्दूनां जागरूकता आवश्यकाऽस्ति, एकतां प्रदर्शयन्तः ते संसदसदने चत्वारिशत्सप्ततिः आसनानि विजित्य हिन्दूराष्ट्रनिर्माणदिशि प्रयत्नं कुर्वन्तु।

जगद्गुरुः श्रीरामभद्राचार्यजी महाराजः कार्यक्रममञ्चात् आयोजकं भाजपा-नेतारं सन्तोषतिवारीनामानं प्रति आवाहनं कृतवन्तः यत् हिन्दुबालकानां सनातनधर्मज्ञानार्थं एकं विद्यालयं स्थाप्यतामिति, तस्य हेतोः चतुर्लक्षरूप्यकाणां सहयोगदानं अपि निर्दिष्टवन्तः।

अन्ते ते अवदन् यत् अस्मिन् मन्दिरे अहिन्दूनां प्रवेशः न भविष्यति।

हिन्दुस्थान समाचार