Enter your Email Address to subscribe to our newsletters

— ब्रह्माण्डीयव्यवस्था सत्यं नैतिककर्तव्यं च प्रोत्साहयति – प्रो. प्रदीप साहनी।— विश्वविद्यालयस्य आचार्यौ सुनीलः सफीना च अभ्यर्चितौ।— राजर्षि टण्डन मुक्तविश्वविद्यालयेन 27तमः स्थापना-दिवसः आचरितः।
प्रयागराजम्, 02 नवम्बरमासः (हि.स.)। उत्तरप्रदेशराजर्षि टण्डनमुक्तविश्वविद्यालयस्य 27 तमः स्थापना-दिवस-समारोहः रविवासरे वर्चुअल् इति माध्यमेन सम्पन्नः, यस्मिन् उत्तरप्रदेशराज्यपालाश्च विश्वविद्यालयस्य कुलाधिपतिश्च आनंदीबेन् पटेल अवदत् यत् – अस्माभिः पर्यावरणस्य स्वास्थ्यस्य च प्रति समाजं जागरूकं कर्तव्यम्। अस्माभिः स्वदेशं स्वीकृत्य आत्मनिर्भरं भवितव्यम्। गौरवशालिनी भारतीयज्ञानपरम्परा पुनः प्रकाशनीया पुनः प्रतिष्ठा च करणीयाः।
राज्यपालया उक्तं यत् – उत्तरप्रदेशराजर्षि टण्डनमुक्तविश्वविद्यालयः प्रसारकार्येषु सामाजिकसरोकारेषु जनजागरूकतायां च निरन्तरं सजगः संवेदनशीलश्च अस्ति। ग्रामजनता, विशेषतया ग्राम्यनारीणां आङ्गनवाड्यादीनां च प्रति उच्चशिक्षायाः प्रसारः अपेक्षितः, यस्य कृते राजभवनात् प्रेरणा दीयते। सा अपि अवदत् यत् परम्परागतशिक्षयासह व्यावसायिकैः रोजगारपरकैश्च पाठ्यक्रमैः शिक्षार्थिनः निरन्तरं लाभं प्राप्नुवन्ति, तेषां नूतनकौशलविकासोऽपि भवति। मुक्तविश्वविद्यालयेन विश्वस्य देशस्य समाजस्य च वर्तमानचुनौतिः समालोक्य बिना विरामेन बिना श्रान्त्या उत्साहेन अग्रे गन्तव्यम्।
समारोहस्य मुख्यातिथिः प्रोफेसरः प्रदीप साहनी, पूर्वाचार्यः, लोकप्रशासनविभागस्य, इन्दिरा गांधी राष्ट्रियमुक्तविश्वविद्यालयस्य, नूतनदिल्लीस्थस्य, भारतीयज्ञानपरम्परायाः विषये भाषमाणः उक्तवान् यत् वेदाः शासनस्य आधाररूपे धर्मं महत्त्वं ददति। ब्रह्माण्डीयव्यवस्था सत्यं नैतिककर्तव्यं च प्रोत्साहयति। रामायणं रामं धर्मपालने न्यायप्रियशासकरूपे दर्शयति, भगवद्गीता तु निष्कामकर्मणः लोकहितार्थं कर्तव्यस्य च महत्त्वं निर्दिशति। तेनोक्तं यत् गुरु ग्रन्थसाहिब् समानतां सेवां च प्रोत्साहयति, जात्याः लिङ्गस्य धनदारिद्र्ययोः च आधारेण सामाजिकभेदं विरोधयति, लङ्गरसेवा च सामुदायिककल्याणं बलयति। गीता प्रदत्तेन अनुशासितेन सक्षमेन नेतृत्वेन कार्यकुशलता सुगमा भवति इति च अवदत्।
विशिष्टातिथिः पूर्वमन्त्रिणः डॉ. नरेन्द्रकुमारसिंहगौर नामकः उक्तवान् यत् शिक्षायां गुणवत्तायाः विषये कदापि समझापनं न करणीयम्। परीक्षासु शुचितां रक्षितव्यम्। तेन आहूतं यत् स्थापना-दिवसे विश्वविद्यालयस्य गरिमां संवर्धयित्वा नूतनसंकल्पः ग्राह्यः।
सारस्वत-अतिथिः सुदेशः शर्मा, उत्तरमध्यक्षेत्रसंस्कृतिककेन्द्रस्य निदेशकः, अवदत् यत् दूरस्थशिक्षाक्षेत्रे एषः मुक्तविश्वविद्यालयः सशक्तविकल्परूपेण उदितः। सः आत्मनिर्भरभारतस्य सशक्तभारतस्य च शिक्षामाध्यमेन महत्वपूर्णं योगदानं दत्तवान्। तत्रैव इलाहाबादसंग्रहालयस्य निदेशकः राजेशप्रसादः विश्वविद्यालयस्य सहयोगेन संग्रहालयविज्ञानस्य डिप्लोमाप्रकरणं आरब्धं स्यात् इति अवदत्, यः अतीव लोकप्रियः भविष्यति इति।
अध्यक्षपदे आसीनः विश्वविद्यालयस्य कुलपतिः आचार्यः सत्यकामः अवदत् यत् मुक्तविश्वविद्यालयं मुख्यधारायाम् आनयितुं शिक्षकाश्रयणीयं भूमिकां वहन्ति। अस्माकं शिक्षका निष्ठया कर्तव्यपरायणतया च कर्म कुर्वन्ति, येन विश्वविद्यालयः एन्.आइ.आर्.एफ्. श्रेण्यां तृतीयं स्थानं प्राप्तवान्। दूरस्थशिक्षाव्यवस्थायां नवाचारस्य प्रयोगः अत्यावश्यकः। राष्ट्रीयशिक्षानीत्यानुसारं व्यावसायिकपाठ्यक्रमाः विश्वविद्यालये आरभ्यन्ते। तेनोक्तं यत् दूरस्थशिक्षा विद्यार्थीकेन्द्रिता अस्ति – शिक्षार्थी एव सर्वस्वं।
अस्मिन् अवसरि विश्वविद्यालयस्य आचार्यौ डॉ. सुनीलकुमारः डॉ. सफीना समावी च प्रशस्तिपत्रेण सम्मानितौ।
मीडियाप्रभारी डॉ. प्रभातचन्द्रमिश्रः उक्तवान् यत् प्रो. ज्ञानप्रकाशयादवस्य निर्देशनान्तर्गतं सांस्कृतिककार्यक्रमाः प्रदर्शिताः। स्वागतकार्यक्रमस्य समन्वयकः प्रो. पी. के. पाण्डेय आसीत्, संचालनं डॉ. त्रिविक्रमतिवारी कृतवान्, आभारप्रदर्शनं विश्वविद्यालयस्य कुलसचिवेन कर्नेल् विनयकुमारेन कृतम्। अस्मिन् अवसरे फाफामऊक्षेत्रस्य विधायकः गुरु प्रसादमौर्य, किन्नराखाडस्य महामण्डलेश्वरः कौशल्यानन्दगिरी, कल्पनासहाय, विनयखरे, डॉ. एस. एस्. बनर्जी, डॉ. एस्. पी. सिंहः, प्रोफेसरः पंकजखरे, संजयपुरुषार्थी, पूनम्मिश्रा इत्यादयः गण्यमान्याः व्यक्तयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani