राजमहल परियोजनायां 208 कर्मकर्तृभ्यः पदोन्नतिः प्रदत्ता
गोड्डा, 2 नवंबरमासः (हि.स.)। पूर्वीयकोलक्षेत्रमर्यादितस्य (ईस्टर्न कोलफील्ड्स लिमिटेड – ईसीएल) अन्तर्गतराजमहलपरियोजनायां दीर्घकालात् प्रतीक्षारतम् 208 कर्मकराणां पदोन्नतिप्रक्रियायाः समापनानन्तरं पदोन्नतिः प्रदत्ता अस्ति। कोल् इण्डिया लिमिटेड् इत्य
राजमहल परियोजनायां 208 कर्मकर्तृभ्यः पदोन्नतिः प्रदत्ता


गोड्डा, 2 नवंबरमासः (हि.स.)। पूर्वीयकोलक्षेत्रमर्यादितस्य (ईस्टर्न कोलफील्ड्स लिमिटेड – ईसीएल) अन्तर्गतराजमहलपरियोजनायां दीर्घकालात् प्रतीक्षारतम् 208 कर्मकराणां पदोन्नतिप्रक्रियायाः समापनानन्तरं पदोन्नतिः प्रदत्ता अस्ति। कोल् इण्डिया लिमिटेड् इत्यस्य 51तमस्थापनादिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे अस्याः पदोन्नतेः सूचना श्रुत्वा कर्मकराणां मुखेषु प्रसन्नतायाः प्रभा प्रकटिता। रविवासरे अस्मिन् सम्बन्धे परियोजनायाः कर्मिकविभागस्य अधिकारी प्रणवकुमार नामकः अवदत् यत् समग्रे 208 विविधश्रेणीभुक्तेषां कर्मकराणां पदोन्नतिः प्रदत्ता अस्ति।

उल्लेखनीयं यत् परियोजनायाः पञ्चाशत् वर्षाणां इतिहासे एषा एव सर्वाधिकसंख्यायां प्रदत्ता पदोन्नतिः अस्ति, यस्मात् सम्पूर्णे परियोजनापरिवारस्य मध्ये हर्षस्य वातावरणं दृष्टं जातम्। पदोन्नताः कर्मकराः माइनिङ्-सदारात् ओवरमैन्, स्थेनोतः पी.ए., पी.ए.तः वरिष्ठपी.ए. पर्यन्तं तांत्रिकप्रशासकीयपदानि संस्थिताः आसन्, येषां मध्ये वासुदेवपण्डितः, सत्यनारायणयादवः, निर्मलामराण्डी, रोयल्मुर्मू, मनोजमहतो, सन्तोषकुमारः, दिग्विजयसिंहः, दिव्यराजसिंहः, दिनेशकौरिः इत्यादयः प्रमुखाः सन्ति। अस्मिन् अवसरे राजमहलगृहे स्थापनेदिवसस्य अवसरात् सांकेतिकरूपेण कतिपये कर्मिणः अभिनन्दनसमारोहेन सम्मानिताः अपि अभवन्।

अस्मिन् अवसरे महाप्रबन्धकः दिनेशशर्मा, उत्खननमहाप्रबन्धकः जी.के. सिंह इत्यादयः विविधविभागेषु वरिष्ठाधिकारीणः उपस्थिताः आसन्। पदोन्नतकर्मकरान् प्रमाणपत्रैः सम्मान्य, मिठाय्या भोजयित्वा अधिकारीभिः उज्ज्वलभविष्यस्य शुभाशंसाः दत्ताः। कर्मकरैः च दीर्घप्रतीक्षायाः अनन्तरं लब्धायाः उपलब्धेः कृते परियोजनाप्रबन्धनाय विशेषतः क्षेत्रीयमहाप्रबन्धकाय ए.एन. नायक, कार्मिकविभागमहाप्रबन्धकाय मनोजटुडू, प्रणवकुमाराय तथा कर्मिणे रामनाथपण्डिताय च प्रति कृतज्ञता प्रकटिता।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता