मुख्यमंत्रिणो भजनलाल शर्मणो नेतृत्वे ग्रामीण अर्थव्यवस्था सशक्तीजाता
दुग्धस्य वार्षिकलाभे 46 प्रतिशतं वृद्धिः लक्षिता, 47 वर्षेषु सर्वाधिका जयपुरम्, 02 नवंबरमासः (हि.स.)।मुख्यमन्त्रिणः भजनलालशर्मणो नेतृत्वे राज्यसरकारा कृषकाणां आयं वर्धयितुं ग्राम्यअर्थव्यवस्थां च सशक्तुं प्रति प्रतिबद्धा भवति। मुख्यमन्त्री श्रीश
सीएम शर्मा फाइल फोटो।


दुग्धस्य वार्षिकलाभे 46 प्रतिशतं वृद्धिः लक्षिता, 47 वर्षेषु सर्वाधिका

जयपुरम्, 02 नवंबरमासः (हि.स.)।मुख्यमन्त्रिणः भजनलालशर्मणो नेतृत्वे राज्यसरकारा कृषकाणां आयं वर्धयितुं ग्राम्यअर्थव्यवस्थां च सशक्तुं प्रति प्रतिबद्धा भवति। मुख्यमन्त्री श्रीशर्मणः डेयरीक्षेत्राय प्रदत्तानि विशेषप्राथम्यानि प्रोत्साहनकारीनयाश्च अस्य परिणामः अस्ति यत् प्रदेशे दुग्धउत्पादनस्य पशुआहारस्य च वार्षिकपरिवर्तनमूल्यः अष्टसहस्रकोट्यः रूप्यकाणां तः वर्धित्वा दशसहस्रकोट्यः रूप्यकाणि प्रति वर्षं प्राप्तः।

दुग्धउत्पादनस्य प्रसंस्करणक्षमतायाश्च वृद्धिः राज्यस्य डेयरीक्षेत्रं राष्ट्रीयस्तरे अग्रस्थानं प्रति नीतुम् अत्यन्तं महत्वपूर्णं चरणम् अस्ति। अस्य उल्लेखनीयस्य प्रगतिफलरूपेण डेयरीक्षेत्रे वार्षिकलाभे षट्चत्वारिंशत् प्रतिशतमानस्य ऐतिहासिकवृद्धिः अभिलिखिता अस्ति। एषा वृद्धिः गतसप्तचत्वारिंशद्वर्षाणां इतिहासे सर्वाधिकं अस्ति।

एतेन सह राज्यस्य चतुर्विंशति दुग्धसंघेषु यावत् पूर्वं घाटे स्थिताः पञ्चदश संघाः अधुना लाभस्थितिं प्राप्तवन्तः। एषः परिणामः ग्राम्यअर्थव्यवस्थायाः दुग्धोत्पादककृषकाणां च विश्वासस्य योगदानस्य च फलम् अस्ति।

राज्यस्य दुग्धप्रसंस्करणक्षमता अपि उल्लेखनीयरीत्या वर्धिता। गतवर्षे अष्टचत्वारिंशलक्षलीटरप्रतिदिनक्षमतां वर्धयित्वा अधुना द्विपञ्चाशल्लक्षलीटरप्रतिदिनं कृतम्। वित्तीयवर्षस्य अन्ते तां पञ्चषष्टिलक्षलीटरप्रतिदिनं नेतुं लक्ष्यं निश्चितम्। एषः विस्तारः राज्ये दुग्धोत्पादनं, संग्रहणं, वितरणप्रणालीं च अधिकं सुदृढं करिष्यति।

डेयरीसहकारितां सुदृढयन् गतवर्षे सहस्रं नूतनानां डेयरीसहकारीसमितीनां गठनं कृतम्, द्विसहस्रं संकलनकेन्द्राणि स्थापिता च, लक्षाधिकाः दुग्धोत्पादककृषकाः सहकारीजालेन संयोजिताः। अस्य फलतः ग्राम्यप्रदेशेषु नूतनानि रोजगारसंधीनि निर्मितानि, दुग्धोत्पादककृषकानां सशक्तीकरणे च महत्वपूर्णं योगदानं लब्धम्।

पर्यावरणसंरक्षणं ऊर्जा–आत्मनिर्भरता–प्राप्त्यर्थं च महत्वपूर्णानि पादानि स्थाप्यन्ते। ग्राम्यकृषकानां गृहेषु दशसहस्रं फ्लोटैक्सी–बायोगैस–योजनानि स्थाप्यन्ते, यस्मिन् पञ्चविंशतिसहस्रद्वयसंख्या (अर्थात् २,५००) योजनानि पूर्वमेव स्थापितानि। एतेन न केवलं स्वच्छऊर्जायाः प्राप्तिः भविष्यति, अपितु पशुपालकानां व्ययः अपि न्यूनः भविष्यति।

मुख्यमन्त्री–शर्मणः अभिप्रायानुसारं डेयरीक्षेत्रे नवोन्मेषः, तन्त्रज्ञानविकासः, कृषकहिताय योजनाः, सहकारभावनायुक्तः च प्रयत्नः राजस्थानीयं दुग्धउत्पादनं राष्ट्रियकेन्द्ररूपेण स्थापयति।

---------------

हिन्दुस्थान समाचार