अखण्डभारतस्य प्रणेता आसीत् सरदार- पटेलः : भूपेन्द्रसिंहः
देवरिया, 02 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षेण (भा.ज.पा.) रविवासरे नगरकार्यालये सरदारवल्लभभाइपटेलस्य 150 तमाजयंती आचरिता। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण भा.ज.पा.जनपदाध्यक्षः भूपेन्द्रसिंहः सहभागी आसीत्। तेन सरदारपटेलस्य जीवनं योगदानं च स्मारि
फोटो


देवरिया, 02 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षेण (भा.ज.पा.) रविवासरे नगरकार्यालये सरदारवल्लभभाइपटेलस्य 150 तमाजयंती आचरिता। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण भा.ज.पा.जनपदाध्यक्षः भूपेन्द्रसिंहः सहभागी आसीत्। तेन सरदारपटेलस्य जीवनं योगदानं च स्मारितम्। अस्यां जयंत्याम् औराचौरीस्थिते पक्षकार्यालये महिलामोर्चेनापि सरदारपटेलस्य चित्रे पुष्पाञ्जलिः समर्पिता, तं च स्मरितवन्तः।

भा.ज.पा.जनपदाध्यक्षेन उक्तम्—सरदारपटेलः देशस्य ऐक्यस्य अखण्डतायाश्च कृते महत्त्वपूर्णं कार्यं कृतवान्। तस्य नेतृत्वे देशस्य 562 संस्थानानि एकत्र सूत्रेण पिरितानि। सरदारपटेलस्य जयंतीसमये आयोज्यमानात् अस्मात् कार्यक्रमात् अस्माभिः तस्य विरासत्स्मरणं तस्य मार्गे चलितुं च संकल्पः ग्रहीतव्यः। तस्य ऐक्यभावना अखण्डतायाः भावना च अद्यापि प्रासङ्गिका अस्ति, यां अस्माभिः अनुकरणीयां प्रयतितव्यम्।

भा.ज.पा.जनपदकार्यालये महिलामोर्चायाः जनपदाध्यक्षया भारतीशर्मया अध्यक्षतायां प्रदेशमन्त्रिणा शकुन्तलाचौहानया सरदारपटेलस्य व्यक्तित्वे कृतित्वे च पक्षपदाधिकारीभिः सह चर्चा कृता। सरदारपटेलं भारतस्य ऐक्यस्य अखण्डतायाश्च प्रतिमूर्तिरूपेण निरूपितवन्तः। जनपदाउपाध्यक्षः राजेशकुमारमिश्रः उक्तवान्—काङ्ग्रस्सर्वकारः अखण्डभारतस्य निर्माता विस्मृतवती। अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वत्र देशे सरदारपटेलस्य सम्मानं भा.ज.पा.सर्वकारं करोति। नगराध्यक्षः रमेशवर्मा उक्तवान्—सरदारपटेलस्य जयंतीसमये नगरमध्ये भविष्येऽपि विविधकार्यक्रमाः आयोजयिष्यन्ते। कार्यक्रमस्य सञ्चालनं नगरमहामन्त्रिणा सुधीरमद्धेशियेन कृतम्।

हिन्दुस्थान समाचार / Dheeraj Maithani