हिंद महासागरे सुरक्षायां गुरुग्रामे मंथनं कर्तुं युताः विश्वस्य सुरक्षाविशेषज्ञाः
-30 देशानां प्रतिनिधयः अस्मिन् सुरक्षासंगोष्ठ्यां गृहीष्यन्ति भागम् -आईएनएस अरावल्यां तृतीयतः पञ्चमं नवंबरमासीयं यावद्भविष्यति संगोष्ठी गुरुग्रामः, 2 नवंबरमासः (हि.स.)।हिन्दमहासागरे सुरक्षा विषयकं भारतस्य विशेषं आयोजनं प्रवृत्तम् अस्ति। अस्य वि
गुरुग्राम में बना आईएनएस अरावली केंद्र।


-30 देशानां प्रतिनिधयः अस्मिन् सुरक्षासंगोष्ठ्यां गृहीष्यन्ति भागम्

-आईएनएस अरावल्यां तृतीयतः पञ्चमं नवंबरमासीयं यावद्भविष्यति संगोष्ठी

गुरुग्रामः, 2 नवंबरमासः (हि.स.)।हिन्दमहासागरे सुरक्षा विषयकं भारतस्य विशेषं आयोजनं प्रवृत्तम् अस्ति। अस्य विषयस्य संदर्भे गुरुग्रामनगरमध्ये त्रिदिनात्मकः विशेषः परिसंवादः सागरीय सूचना साझाकरणम् नाम्ना तृतीयदिनात् पञ्चमदिनं नवम्बरमासस्य यावत् आयोज्यते। अस्मिन् परिसंवादे विश्वस्य विविधान् सागरीयसुरक्षाविशेषज्ञान् सहभागीकरिष्यन्ति। एषः परिसंवादः आईएनएस् अरावली नौसेनास्थाने भविष्यति, यत्र सर्वाः तैयार्यः सम्पन्नाः सन्ति।

अस्य उद्घाटनं उपनौसेनाध्यक्षः वाइस् एडमिरल् तरुणः सोबती करिष्यति। मुख्यातिथिः भविष्यति नौवहनमहानिदेशालयस्य अतिरिक्तमहानिदेशकः आईपीएस् सुशीलः मानसिंहः खोपडे।

आईएनएस् अरावली नौसेनास्थानस्य परिसरस्थिते सूचनासमन्वयकेन्द्रे – हिन्दमहासागरप्रदेशे सोमवासरे आरभ्यमाने अस्मिन् परिसंवादे प्रवक्ता अवदत् यत् एषः कार्यशाला भारतस्य महासागरनीतिः इत्यस्य प्रमुखः अङ्गः अस्ति। अस्य नीत्याः नाम सुरक्षाविकासयोः कृते पारस्परिकं समग्रं च उन्नयनम् इति दत्तम् अस्ति।

अस्य नीत्याः मुख्यः उद्देश्यः अस्ति यत् हिन्दमहासागरप्रदेशे स्थितेषु राष्ट्रेषु सहयोगं तथा सूचनासाझाकरणं दृढीकर्तुम्।

अस्मिन् परिसंवादे संयुक्तराष्ट्रमादकपदार्थअपराधकार्यालयः, क्षेत्रीयसागरीयसूचनासमन्वयकेन्द्रम्, पुनःसागरीयसहयोगकेन्द्रम् (रीकैप्), सूचनासमन्वयकेन्द्रम् सिंगापुरम्, तथा प्रमुखाः नौवहनसंस्थाः अपि सहभागीभविष्यन्ति।

अस्य आयोजनस्य परमः उद्देश्यः अस्ति सागरीय-अपदां निवारणम् — यथा समुद्रदस्युत्वम्, मादकतस्करी, मानवतस्करी, तथा अवैधमत्स्यग्रहणम् इत्यादीनि।

हिन्दमहासागररिम्-संघः, जिबूती आचारसंहिता, जेद्दा संशोधनम्, तथा बिम्सटेक् इत्येतैः सह संलग्नानि त्रिंशदधिकानि राष्ट्राणि अस्मिन् परिसंवादे सागरीयसुरक्षाधिकृतान् प्रेषयन्ति।

अद्यतनपूर्वदिने एव गुरुग्रामे नौसेनाप्रमुखः दिनेशः त्रिपाठी आईएनएस् अरावलीस्थले एकं निगराणीकेन्द्रम् उद्घाटितवान्। तत्र स्थिते सूचनासमन्वयकेन्द्रे – हिन्दमहासागरप्रदेशे पञ्चविंशतिः राष्ट्राणां त्रिचत्वारिंशत् बहुराष्ट्रीयकेन्द्राणां जीवप्रसारणसंकेताः उपलब्धाः सन्ति। एतत् केन्द्रं अष्टाविंशतिः राष्ट्रैः सह षट्सप्तत्यधिकानि अन्तर्राष्ट्रीयसंबन्धानि स्थापयति।

अस्मिन् केन्द्रे ऑस्ट्रेलिया, अमेरिका, जापान, फ्रांस्, ब्रिटन् इत्यादयः पञ्चदश राष्ट्रेषु अन्तर्राष्ट्रीयसंयोजकाधिकारिणः नियुक्ताः सन्ति। ते सर्वे सप्तपञ्चाशत् सागरीयसुरक्षासंस्थाभिः पञ्चविंशत् भागीदारराष्ट्रैः सह नियमितं सहयोगं कुर्वन्ति।

-----------------

हिन्दुस्थान समाचार